________________
पठममहासङ्गीतिकथावण्णना
दिट्ठिमानतण्हावसेन “अहं ममा"ति सञिनो। महन्तो संवरो असंवरो। बुद्धिअत्थो हि अय'मकारो यथा “असेक्खा धम्मा'"ति (ध० स० ११)।
तीसुपि चेतेसु एते धम्मत्थदेंसना पटिवेधाति एत्थ तन्तिअत्थो तन्तिदेसना तन्तिअत्थपटिवेधो च तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्ति येवाति तेसं धम्माधारभावो कथं युज्जेय्याति ? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो | अवयवस्स हि समुदायो आधारभावेन वुच्चति, यथा - “रुक्खे साखा'ति । धम्मादीनञ्च दुक्खोगाहभावतो तेहि विनयादयो गम्भीराति विनयादीनञ्च चतुबिधो गम्भीरभावो वुत्तो। तस्मा धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयोति न चोदेतब्बमेतं समुखेन, विसयविसयीमुखेन च विनयादीनंयेव गम्भीरभावस्स वुत्तत्ता। धम्मो हि विनयादयो, तेसं विसयो अत्थो, धम्मत्थविसया च देसनापटिवेधोति । तत्थ पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता, तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा ।
"हेतुम्हि आणं धम्मपटिसम्भिदाति एतेन वचनेन धम्मस्स हेतुभावो कथं आतब्बोति ? “धम्मपटिसम्भिदा"ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन "हेतुम्हि आण"न्ति वुत्तत्ता । “धम्मे पटिसम्भिदा"ति एत्थ हि "धम्मे''ति एतस्स अत्थं दस्सेन्तेन "हेतुम्ही''ति वुत्तं, “पटिसम्भिदा''ति एतस्स च अत्थं दस्सेन्तेन "आण''न्ति । तस्मा हेतुधम्म-सद्दा एकत्था, आणपटिसम्भिदा-सद्दा चाति इममत्थं वदन्तेन साधितो धम्मस्स हेतुभावो, अत्थस्स हेतुफलभावो च एवमेव दट्ठब्बो ।
यथाधम्मन्ति चेत्थ धम्म-सदो हेतुं हेतुफलञ्च सब् सङ्गण्हाति । सभाववाचको हेस, न परियत्तिहेतुभाववाचको, तस्मा यथाधम्मन्ति यो यो अविज्जासङ्घारादिधम्मो, तस्मिं तस्मिन्ति अत्थो। धम्मानुरूपं वा यथाधम्म। देसनापि हि पटिवेधो विय अविपरीतसविसयविभावनतो धम्मानुरूपं पवत्तति, यतो 'अविपरीताभिलापो'ति वुच्चति । धम्माभिलापोति अत्थब्यञ्जनको अविपरीताभिलापो, एतेन "तत्र धम्मनिरुत्ताभिलापे जाणं निरुत्तिपटिसम्भिदा''ति (विभं० ७१८) एत्थ वुत्तं सभावधम्मनिरुत्तिं दस्सेति, सद्दसभावत्ता देसनाय । तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पटिसम्भिदाविभङ्गपाळियं (विभं० ७४९) वुत्तो। अट्ठकथायञ्च "तं सभावनिरुत्तिं सदं आरम्मणं कत्वा''तिआदिना
27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org