________________
दीघनिकाये सीलक्खन्धवग्गटीका
युज्जेय्याति ? पूजनपरिच्छेदनकिरियादीपनतो, ताहि च किरियाहि राजविनयानं युत्तत्ता । एत्थ हि अतिमालादीसु अति-सद्दो विय, अभि-सद्दो यथा सह साधनेन किरियं वदतीति अभिराजअभिविनय-सद्दा सिद्धा, एवं अभिधम्मसद्दे अभि-सद्दो सह साधनेन बुड्डियादिकिरियं दीपेतीति अयमत्थो दस्सितोति दट्ठब्बो ।
भावनाफरणवुड्डीहि वुड्डिमन्तोपि धम्मा वुत्ता। आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि । अविसिट्ठन्ति अञमाविसिढेसु विनयसुत्ताभिधम्मसु अविसिटुं समानं । तं पिटकसद्दन्ति अत्थो । यथावुत्तेनाति “एवं दुविधत्थेना"तिआदिना वुत्तप्पकारेन ।
कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना। सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं विनयनं सासनं। कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धताकरणं कथा। कथीयति वा एत्थाति कथा। संवरासंवरस्स कथा संवरासंवरकथा। एस नयो इतरेसुपि । भेद-सद्दो विसुं विसुं योजेतब्बो "देसनाभेदं सासनभेदं कथाभेदञ्च यथारहं परिदीपये''ति । भेदन्ति च नानत्तन्ति अत्थो । सिक्खा च पहानानि च गम्भीरभावो च सिक्खाप्पहानगम्भीरभावं, तञ्च परिदीपये। एत्थ यथाति उपारम्भनिस्सरणधम्मकोसरक्खणहेतुपरियापुणनं सुप्पटिपत्ति दुप्पटिपत्तीति एतेहि पकारेहि । आणं पणेतुं अरहतीति आणारहो सम्मासम्बुद्धत्ता । वोहारपरमत्थानम्पि सब्भावतो आह आणाबाहुल्लतोति । इतो परेसुपि एसेव नयो । पचुरापराधा सेय्यसकादयो । अज्झासयो आसयोव अत्थतो दिट्टि, आणञ्च । वुत्तञ्चेतं -
“सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिके । यथाभूतञ्च यं आणं, एतं आसयसद्दित''न्ति ।। (विसुद्धि० टी० १.१३६)
अनुसया कामरागभवरागदिट्ठिपटिघविचिकिच्छामानाविज्जावसेन सत्त अनागता किलेसा, अतीता पच्चुप्पन्ना च तथेव वुच्चन्ति। न हि कालभेदेन धम्मानं सभावभेदो अत्थीति । चरियाति छ मूलचरिया, अन्तरभेदेन अनेकविधा, संसग्गवसेन तेसट्टि होन्ति । ते पन अम्हेहि असम्मोहन्तरधानसुत्तटीकायं विभागतो दस्सिता, अत्थिकेहि ततो गहेतब्बा । अथ वा चरियाति चरितं, तं सुचरितदुच्चरितवसेन दुविधं । अधिमुत्ति नाम सत्तानं पुब्बपरिचयवसेन अभिरुचि, सा दुविधा हीनपणीतभेदेन । घनविनिब्भोगाभावतो
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org