________________
पठममहासङ्गीतिकथावण्णना
"न
अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयो अत्थप्पभेदा वृत्ता हञ्ञदत्थत्थिपसंसलाभा’" ति एतस्स पदस्स निद्देसे ( महानि० ६३; चूळनि० ८५ ) " अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थो, उत्तानो अत्थो, गम्भीरो अत्थो, गूळहो अत्थो, परिच्छन्नो अत्यो, नेय्यो अत्थो, नीतो अत्थो, अनवज्जो अत्थो, निक्किलेसो अत्थो, वोदानो अत्थो, परमत्थो 'ति ते सुत्तं सूचेतीति अत्थो । इमस्मिं अत्थविकप्पे अत्थ-सद्दो भासितत्थपरियायोपि होति । एत्थ हि पुरिमका पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थभेदा, पच्छिमका पन उभयसभावा । तत्थ दुरधिगमताय विभावने अलद्धगाधो गम्भीरो । न विवटो गूळहो । मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो । निद्धारेत्वा त्रापेतब्बो नेय्यो । यथारुतवसेन वेदितब्बो नीतो । अनवज्जनिक्किलेसबोदाना परियायवसेन वुत्ता, कुसलविपाककिरियाधम्मवसेन वा । परमत्थो निब्बानं, धम्मानं अविपरीतसभावो एव वा । अथ वा " अत्तना च अप्पिच्छो होती " ति अत्तत्थं, “अप्पिच्छाकथञ्च परेसं कत्ता होती 'ति परत्थं सूचेति । एवं " अत्तना च पाणातिपाता पटिविरतो होती "तिआदि (अ० नि० १.४.९९, २६५) सुत्तानि योजेतब्बानि । विनयाभिधम्मेहि च विसेसेत्वा सुत्त - सद्दस्स अत्थो वत्तब्बी । तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय अत्तहितपरहिततादीनि सातिसयं पकासितानि होति तप्परभावतो, न आणाधम्मसभाववसप्पवत्तायाति इदमेव च " अत्थानं सूचनतो सुत्तन्ति वृत्तं ।
सुत्ते च आणाधम्मसभावा च वेनेय्यज्झासयं अनुवत्तन्ति, न विनयाभिधम् वि वेनेय्यज्झासयो आणाधम्मसभावे । तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना होतीति "सुबुत्ता चेत्था" तिआदि वृत्तं । पसवतीति फलति । " सुत्ताणा" एतस्स अत्थं पकासेतुं “सुड्डु च ने तायती "ति वृत्तं । अत्तत्थादिविधानेसु च सुत्रस पमाणभावो, अत्तत्थादीनञ्च सङ्गाहकत्तं योजेतब्बं तदत्थप्पकासनपधानत्ता सुत्तस्स । विनयाभिधम्मेहि विसेसनञ्च योजेतब्बं । एतन्ति “ अत्थानं सूचनतो' 'तिआदिकं अत्थवचनं । एतस्साति सुत्तस्स ।
Jain Education International
२५
अभिक्कमन्तीति एत्थ अभि- सद्दो कमनकिरियाय बुद्धिभावं अतिरेकतं दीपेति, अभिज्ञाता अभिलक्खिताति एत्थ आणलक्खणकिरियानं सुपाकटताविसेसं, अभिक्कन्तेनाति एत्थ कन्तिया अधिकत्तं विसितन्ति युत्तं किरियाविसेसकत्ता उपसग्गस्स । अभिराजा अभिविनयेति पन पूजितपरिच्छिन्नेसु राजविनयेसु अभि- सद्दो पवत्ततीति कथमेतं
25
For Private & Personal Use Only
www.jainelibrary.org