________________
२२
दीघनिकाये सीलक्खन्धवग्गटीका
गावो चरन्ति एत्थाति गोचरो, गोचरो विय गोचरो, भिक्खाचरणट्ठानं । विसभागपुग्गलो सुभद्दसदिसो । सत्तिपञ्जरन्ति सत्तिखग्गादिहत्थेहि पुरिसेहि मल्लराजूनं भगवतो धातुआरक्खकरणं सन्धायाह । तं पलिबोधं छिन्दित्वा तं करणीयं करोतूति सङ्ग्राहकेन छिन्दितब्बं छिन्दित्वा एकन्तकरणीयं करोतूति अत्थो । महाजनन्ति बहुजनं । गन्धकुटिं वन्दित्वा परिभोगचेतियभावतोति अधिप्पायो । यथा तन्ति यथा अञ्ञोपि यथावुत्तसभावो, एवन्ति अत्थो । संवेजेसीति “ननु भगवता पटिकच्चेव अक्खातं - 'सब्बेव पियेहि मनापेहि नानाभावो विनाभावो' "तिआदिना (दी० नि० २.१८३; सं० नि० ३.५.३७९; अ० नि० ३.१०.४८; चूळव० ४३७) संवेगं जनेसि । उस्सन्नधातुकन्ति उपचितदोसं । भेसज्जमत्ताति अप्पकं भेसज्जं । अप्पत्थो हि अयं मत्ता - सद्दो, ‘“मत्तासुखपरिच्चागो’तिआदीसु (ध० प० २९०) विय । दुतियदिवसेति देवताय संवेजितदिवसतो, जेतवनविहारं पविट्ठदिवसतो वा दुतियदिवसे । आणाव चक्कं आणाचक्कं ।
एतदग्गन्ति एसो अग्गो । लिङ्गविपल्लासेन हि अयं निद्देसो । यदिदन्ति च यो अयं, यदिदं खन्धपञ्चकन्ति वा योजेतब्बं । “पठमं आवुसो उपालि पाराजिकं कत्थ पञ्ञत्त "न्ति कस्मा वुत्तं, ननु तस्स सङ्गीतिया पुरिमकाले पठमभावो न युत्तोति ? नो न युत्तो, भगवता पञ्ञत्तानुक्कमेन पातिमोक्खुद्देसानुक्कमेन च पठमभावस्स सिद्धत्ता । भुय्येन ि तीणि पिटकानि भगवतो धरमानकाले ठितानुक्कमेनेव सङ्गीतानि, विसेसतो विनयाभिधम्मपिटकानीति दट्ठब्बं । “ वत्थुम्पि पुच्छी "तिआदि 'कत्थ पञ्ञत्त 'न्तिआदिना दस्सि सह तदवसिट्ठम्पि सङ्ग्रहेत्वा दस्सनवसेन वुत्तं । पठमपाराजिकेति पठमपाराजिकपाळियं (पारा० २४), तेनेवाह - " न हि तथागता एकव्यञ्जनम्पि निरत्थकं वदन्तीति ।
जातकादिके खुद्दकनिकायपरियापन्ने, येभुय्येन च धम्मनिद्देसभूते तादिसे अभिधम्मपिटके सङ्गण्हितुं युत्तं न पन दीघनिकायादिप्पकारे सुत्तन्तपिटके, नापि पञ्ञत्तिनिद्देसभूते विनयपिटकेति दीघभाणका “ जातकादीनं अभिधम्मपिटके सङ्ग्रहो "ति वदन्ति । चरियापिटकबुद्धवंसानञ्चेत्थ अग्गहणं, जातकगतिकत्ता । मज्झिमभाणका पन “अड्डप्पत्तिवसेन देसितानं जातकादीनं यथानुलोमदेसनाभावतो तादिसे सुत्तन्तपिटके सङ्गहो युत्तो, न पन सभावधम्मनिद्देसभूते यथाधम्मसासने अभिधम्मपिटके 'ति जातकादीनं सुत्तन्तपिटकपरियापन्नतं कथयन्ति । तत्थ च युत्तं विचारेत्वा गतब्बं ।
Jain Education International
22
For Private & Personal Use Only
www.jainelibrary.org