________________
पठममहासङ्गीतिकथावण्णना
एवं निमित्तपयोज़नकालदेसकारककरणप्पकारेहि पठमं सङ्गीतिं दस्सेत्वा इदानि तत्थ ववत्थापितसिद्धेसु धम्मविनयेसु नानप्पकारकोसल्लत्थं एकविधादिभेदे दस्सेतुं "एवमेत"न्तिआदिमाह। तत्थ विमुत्तिरसन्ति विमुत्तिगुणं, विमुत्तिसम्पत्तिकं वा, अग्गफलनिष्फादनतो, विमुत्तिकिच्चं वा, किलेसानं अच्चन्तं विमुत्तिसम्पादनतो । केचि पन “विमुत्तिअस्साद"न्ति वदन्ति |
किञ्चापि अविसेसेन सबम्पि बुद्धवचनं किलेसविनयनेन विनयो, यथानुसिटुं पटिपज्जमाने अपायपतनादितो धारणेन धम्मो, इधाधिप्पेते पन धम्मविनये निद्धारेतुं "तत्थ विनयपिटक"न्तिआदिमाह । अवसेसं बुद्धवचनं धम्मो, खन्धादिवसेन सभावधम्मदेसनाबाहुल्लतो । अथ वा यदिपि धम्मोयेव विनयोपि, परियत्तियादिभावतो, विनयसद्दसन्निधाने पन भिन्नाधिकरणभावेन पयुत्तो धम्म-सद्दो विनयतन्तिविधुरं तन्तिं दीपेति यथा "पुञञाणसम्भारा, गोबलिबद्ध"न्ति च ।।
"अनेकजातिसंसार"न्ति अयं गाथा भगवता अत्तनो सब्ब तत्राणपदट्ठानं अरहत्तप्पत्तिं पच्चवेक्खन्तेन एकूनवीसतिमस्स पच्चवेक्खणाणस्स अनन्तरं भासिता । तेनाह "इदं पठमबुद्धवचन"न्ति । इदं किर सब्बबुद्धेहि अविजहितं उदानं । अयमस्स सङ्खपत्थो - अहं इमस्स अत्तभावगेहस्स कारकं तण्हावड्डकिं गवेसन्तो येन आणेन तं दटुं सक्का, तस्स बोधिज्ञाणस्सत्थाय दीपङ्करपादमूले कताभिनीहारो एत्तकं कालं अनेकजातिसंसारं अनेकजातिसतसहस्ससङ्ख्यं संसारवटें अनिब्बिसं तं आणं अविन्दन्तो अलभन्तोयेव सन्धाविस्सं संसरिं । यस्मा जराव्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिढे निवत्तति, तस्मा तं गवेसन्तो सन्धाविस्सन्ति अत्थो । दिट्ठोसीति इदानि मया सब्ब तञाणं पटिविज्झन्तेन दिट्ठो असि । पुन गेहन्ति पुन इमं अत्तभावसङ्खातं मम गेहं । न काहसि न करिस्ससि । तव सब्बा अवसेसाकिलेसफासुका मया भग्गा। इमस्स तया कतस्स अत्तभावगेहस्स कूटं अविज्जासङ्खातं कण्णिकमण्डलं विसङ्घत्तं विद्धंसितं । विसङ्खारं निब्बानं आरम्मणकरणवसेन गतं अनुपविटुं इदानि मम चित्तं, अहञ्च तण्हानं खयसङ्खातं अरहत्तमग्गं अज्झगा अधिगतो पत्तोस्मीति । अयं मनसा पवत्तितधम्मानमादि । “यदा हवे पातुभवन्ति धम्मा"ति (उदा० १, २, ३) अयं पन वाचाय पवत्तितधम्मानं आदीति वदन्ति । अन्तोजप्पनवसेन किर भगवा "अनेकजातिसंसार''न्तिआदिमाह (ध० प० १५३)। "पाटिपददिवसे'ति इदं
23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org