________________
पठममहासङ्गीतिकथावण्णना
अत्तना साधारणपरिभोगेनाति योजेतब्बं । यस्स येन हि सम्बन्धो दूरट्ठम्पि च तस्स तन्ति अथ वा भगवता चीवरे साधारणपरिभोगेन भगवता अनुग्गहितोति योजनीयं एतस्सापि हि करणनिद्देसस्स सहयोगकत्तुत्थजोतकत्तसम्भवतो । यावदेति यावदेव यत्तकं कालं यत्त वा समापत्तिविहारे, अभिज्ञाविहारे वा आकङ्क्षन्तो विहरामि चेव वोहरामि च, तथा कस्सपोपीति अत्थो । इदञ्च नवानुपुब्बविहारछळभिञ्ञभावसामञ्ञेन थुतिमत्तं वुत्तन्ति दट्टब्बं । न हि आयस्मा महाकस्सपो भगवा विय देवसिकं चतुवीसतिकोटिसतसहस्ससङ्ख्या समापत्तियो समापज्जति, यमकपाटिहारियादिवसेन वा अभिज्ञायो वळञ्जेतीति । तेनेवाह - "नवानुपुब्बविहारछळभिञ्ञाप्पभेदे 'ति । तस्स किमञ्ञ आणण्यं भविस्सति, अञ्ञत्र धम्मविनयसङ्गायनाति अधिप्पायो । “ननु मं भगवा "तिआदिना वुत्तमेवत्थं उपमावसेन विभावेति ।
ततो परन्ति ततो भिक्खून उत्साहजननतो परतो । पुरे अधम्मो दिप्पतीति अपिनाम दिब्बति, याव अधम्मो धम्मं पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो । आसन्ने अनिच्छिते हि अयं पुरे - सद्दो । दिप्पतीति च दिप्पिस्सति । पुरेसद्दसन्नियोगेन हि अनागतत्थे अयं वत्तमानप्पयोगो, यथा- “पुरा वस्सति देवो 'ति ।
Jain Education International
२१
“सकलनवङ्गसत्थुसासनपरियत्तिधरे... पे०... एकूनपञ्चसते परिग्गहेसी "ति एतेन सुक्खविपस्सकखीणासवपरियन्तानं यथावुत्तपुग्गलानं सतिपि आगमाधिगमसब्भावे सह पटिसम्भिदाहि पन तेविज्जादिगुणयुत्तानं आगमाधिगमसम्पत्तिया उक्कंसगतत्ता सङ्गीतिया बहुपकारतं दस्सेति । इदं वुत्तं सङ्गीतिक्खन्धके, (पारा० ४३७) अपच्चक्खं नाम नत्थि पगुणप्पवत्तिभावतो, समन्तपासादिकायं पन " असम्मुखा पटिग्गहितं नाम नत्थी' 'ति (पारा० अट्ठ० पठममहासङ्गीतिकथा) वुत्तं तं "द्वे सहस्सानि भिक्खुतो "ति वुत्तम्पि भगवतो सन्तिके पटिग्गहितमेवाति कत्वा वृत्तं । चतुरासीतिसहस्सानीति धम्मक्खन्धे सन्धायाह । पवत्तिनोति पगुणानि । आनन्दत्थेरस्स नवप्पायाय परिसाय विब्भमनेन महाकरसपत्थेरो एवमाह- "न वायं कुमारको मत्तमञ्ञासीति । तत्थ मत्तन्ति पमाणं । छन्दा आगमनं वियाति पदविभागो । “किञ्चापि सेक्खो "ति इदं न सेक्खानं अगतिगमनसब्भावेन वुत्तं, असेक्खानमेव पन उच्चिनितत्ताति दट्ठब्बं । पठममग्गेनेव हि चत्तारि अगतिगमनानि पहीयन्तीति । “अभब्बो छन्दा... पे०... अगतिं गन्तु "न्ति च धम्मसङ्गीतिया तस्स योग्यभावदस्सनेन विज्जमानगुणकथनं । परियत्तोति अधीतो ।
21
For Private & Personal Use Only
www.jainelibrary.org