________________
निदानकथावण्णना
विभागवन्तानं सभावविभावनं विभागदस्सनवसेनेव होतीति पठमं ताव वग्गसुत्तवसेन विभागं दस्सेतुं “तत्थ दीघागमो नामा"तिआदिमाह । तत्थ तत्थाति “दीघस्स आगमवरस्स अत्थं पकासयिस्सामी"ति यदिदं वुत्तं, तस्मिं वचने। यस्स अत्यं पकासयिस्सामीति पटिञातं, सो दीघागमो नाम वग्गसुत्तवसेन एवं विभागोति अत्थो । अथ वा तत्थाति “दीघागमनिस्सितमत्थ"न्ति एतस्मिं वचने । यो दीघागमो वुत्तो, सो वग्गादिवसेन एदिसोति अत्थो । अत्तनो संवण्णनाय पठममहासङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावदस्सनत्थं "तस्स वग्गेसु...पे०... वुत्तं निदानमादी"ति आह । कस्मा पन चतूसु आगमेसु दीघागमो पठमं सङ्गीतो, तत्थ च सीलक्खन्धवग्गो आदितो निक्खित्तो, तस्मिञ्च ब्रह्मजालन्ति ? नायमनुयोगो कत्थचिपि न पवत्तति, अपि च सद्धावहगुणतो दीघनिकायो पठमं सङ्गीतो । सद्धा हि कुसलधम्मानं बीजं । यथाह – “सद्धा बीजं तपो वुट्ठी"ति, (सं० नि० १.१.१९७; सु० नि० ७७) सद्धावहगुणता चस्स दस्सितायेव । किञ्च कतिपयसुत्तसङ्गहतो, अप्पपरिमाणतो च गहणधारणादिसुखतो। तथाहेस चतुत्तिंससुत्तसङ्गहो चतुसट्ठिभाणवारपरिमाणो च । सीलकथाबाहुल्लतो पन सीलक्खन्धवग्गो पठमं निक्खित्तो । सीलहि सासनस्स आदि, सीलपतिट्ठानत्ता सब्बगुणानं । तेनेवाह - "तस्मा तिह, त्वं भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु | को चादि कुसलानं धम्मानं ? सीलञ्च सुविसुद्ध"न्तिआदि (सं० नि० ३.५.३९५)। एतेन चस्स वग्गस्स अन्वत्थसञता वुत्ता होति । दिट्ठिविनिवेठनकथाभावतो पन सुत्तन्तपिटकस्स निरवसेसदिट्ठिविभजनं ब्रह्मजालं पठमं निक्खित्तन्ति दट्ठब्बं । तेपिटके हि बुद्धवचने ब्रह्मजालसदिसं दिट्ठिगतानि निग्गुम्बं निज्जटं कत्वा विभत्तसुत्तं नत्थीति ।
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org