________________
गन्थारम्भकथावण्णना
इति पन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो । इधाति इमिस्सा अट्ठकथायं । न विचारयिस्सामि, पुनरुत्तिभावतोति अधिप्पायो ।
इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो "मज्झे विसुद्धिमग्गो"तिआदिमाह । तत्थ "मज्झे ठत्वा"ति एतेन मज्झेभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति । “विसेसतो"ति इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति येवाति कत्वा वुत्तं ।
इच्चेवाति इति एव । तम्पीति विसुद्धिमग्गम्पि । एतायाति सुमङ्गलविलासिनिया । एत्थ च “सीहळदीपं आभता"तिआदिना अत्थप्पकासनस्स निमित्तं दस्सेति, “दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरहितत्थञ्च धम्मस्सा''ति एतेन पयोजनं, अवसिटेन करणप्पकारं । सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति ।
गन्थारम्भकथावण्णना निहिता।
17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org