________________
दीघनिकाये सीलक्खन्धवग्गटीका
चिरट्ठितिअत्थं, चिरकालट्ठितियाति अत्थो। इदहि अत्थप्पकासनं अविपरीतब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरद्वितिया संवत्तति । वुत्तज्हेतं भगवता -
"द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति । कतमे द्वे ? सुनिक्खत्तञ्च पदब्यञ्जनं, अत्थो च सुनीतो"ति (अ० नि० १.२.२१)।
यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं "सीलकथा"तिआदि वुत्तं । तेनेवाह - "न तं इध विचारयिस्सामी"ति । अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो च गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति “सीलकथा" तिआदिना। तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलवित्थारकथा । धुतधम्माति पिण्डपातिकङ्गादयो (विसुद्धि० १.२२; थेरगा० अट्ठ० २.८४५, ८४९) तेरस किलेसधुननकधम्मा | कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिहानानि । चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो। झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो । अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसीभावप्पत्तिया समापत्तियो। झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो ।
लोकियलोकुत्तरभेदा छ अभिजायो सब्बा अभिज्ञायो। आणविभङ्गादीसु आगतनयेन एकविधादिना पाय सङ्कलेत्वा सम्पिण्डेत्वा निच्छयो पञासङ्कलननिच्छयो।
पच्चयधम्मानं हेतादीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो। सा पन घनविनिब्भोगस्स सुदुक्करताय सण्हसुखुमा, निकायन्तरलद्धिसङ्कररहिता, एकत्तनयादिसहिता च तत्थ विचारिताति आह - "सुपरिसुद्धनिपुणनया"ति। पटिसम्भिदादीसु आगतनयं अविस्सज्जेत्वाव विचारितत्ता अविमुत्ततन्ति मग्गा ।
16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org