________________
-
पठममहासङ्गीतिकथावण्णना
पठममहासङ्गीतिकथावण्णना
यस्सा पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामो, तं, तस्सा च तन्तिआरुळ्हाय इध वचने कारणं दस्सेन्तो " पठममहासङ्गीति... पे०... वेदितब्बा "ति आह । तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता, पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्ग्रहेत्वा गायनं कथनं सङ्गीति, एतेन तंतंसिक्खापदानं सुत्तानञ्च आदिपरियोसानेसु, अन्तरन्तरा च सम्बन्धवसेन ठपितं सङ्गीतिकारवचनं सङ्ग्रहितं होति । महाविसयत्ता, पूजनीयत्ता च महती सङ्गीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तिकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले । निदानन्ति च देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं । सत्तानं दस्सनानुत्तरियसरणादिपटिलाभ हेतुभूतासु विज्जमानासुपि अञ्ञासु भगवतो किरिया सु "बुद्धो बोधेय्य "न्ति (बुद्ध० वं० अट्ठ० रतनचङ्कमनकण्डवण्णना; चरिया० पि० उद्धानंगाथावण्णना) पटिञ्ञाय अनुलोमतो वेनेय्यानं मग्गफलप्पत्तीनं हेतुभूता किरिया निप्परियायेन बुद्धकिच्चन्ति आह- “धम्मचक्कप्पवत्तनहि आदि कत्वा" ति । तत्थ सद्धिन्द्रियादिधम्मोयेव पवत्तनट्टेन चक्कन्ति धम्मचक्कं । अथ वा चक्कन्ति आणा, धम्मो अनपेतत्ता धम्मञ्च तं चक्कञ्चाति धम्मचक्कं, धम्मेन जयेन चक्कन्तिपि धम्मचक्कं ।
यथाह
“धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं चक्कञ्च पवत्तेत धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्कं, धम्मचरियाय पवत्तेतीति धम्मचक्क "न्तिआदि (पटि० म०२, ३९, ४१) ।
Jain Education International
१९
1
" कतबुद्धकिच्चे "ति एतेन बुद्धकत्तब्बस्स कस्सचिपि असेसितभावं दस्सेति । ननु च सावकेहि विनीतापि विनेय्या भगवतायेव विनीता होन्ति, यतो सावकभासितं सुत्तं "बुद्धवचन "न्ति वुच्चति, सावकविनेय्या च न ताव विनीताति नायं दोसो तेसं विनयनुपायस्स सावकेसु ठपितत्ता । तेनेवाह -
"न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे भिक्खू न सावका भविसन्ति वियत्ता विनीता विसारदा बहुस्सुता धम्मधरा... पे०... उप्पन्नं परप्पवादं
19
For Private & Personal Use Only
www.jainelibrary.org