________________
गन्थारम्भकथावण्णना
सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्क्षेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति ।
एवं गाथात्तयेन सङ्क्षेपतो सकलगुणसङ्कित्तनमुखेन रतनत्तयस्स पणामं कत्वा, इदान तं निपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो " इति मे "तिआदिमाह । तत्थ रतिजननट्टेन रतनं, बुद्धधम्मसङ्घा । तेसञ्हि "इतिपि सो भगवा 'तिआदिना यथाभूतगुणे आवज्जन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति । यथाह -
१३
" यस्मिं, महानाम, समये अरियसावको तथागतं अनुसरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरम्भ । उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती 'तिआदि (अ० नि० २.६.१०; अ० नि० ३.११.११) ।
चित्तीकतादिभावो वा रतनट्ठी । वुत्तहेतं -
"चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं ।
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती 'ति । । (खु० पा० अट्ठ० ६.३; दी० नि० अट्ट० २.३३; सु० नि० अट्ठ० १.२२६; महानि० अट्ठ० ५०)
Jain Education International
चित्तीकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्तीति । वन्दनाव वन्दनामयं, यथा “दानमयं सीलमय "न्ति ( दी० नि० ३.३०५; इतिवु० ६०; नेत्ति० ३४) । वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा । पुज्जभवफलनिब्बत्तनतो पुञ्ञ, अत्तनो सन्तानं पुणातीति वा । सुविहतन्तरायोति सु विहतन्तरायो, एतेन अत्तनो पसादसम्पत्तिया, रत्तनत्तयस्स च खेत्तभावसम्पत्तिया तं पु अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति । हुत्वाति पुब्बकालकिरिया, तस्स ‘“अत्थं पकासयिस्सामी "ति एतेन सम्बन्धो । तस्साति यं रतनत्तयवन्दनामयं पुञ्ञ, तस्स । आनुभावेनाति बलेन ।
13
For Private & Personal Use Only
www.jainelibrary.org