________________
१२
दीघनिकाये सीलक्खन्धवग्गटीका
देवपुत्तमारो, मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह - " मारसेनमथनान "न्ति । इमस्मिं पनत्थे 'मारमारसेनमथनान 'न्ति वत्तब्बे "मारसेनमथनान "न्ति एकदेससरूपेकसेसो कतोति दट्ठब्बं । अथ वा खन्धाभिसङ्घारमारानं विय देवपुत्तमारस्सापि गुणमारणे सहायभावूपगमनतो किलेसबलकायो “सेना" ति वुच्चति । यथाह - “कामा ते पठमा सेना "तिआदि (सु० नि० ४३८; महानि० २८, ६८, चूळनि० ४७ ) । सा च तेहि दियड्डुसहस्सभेदा, अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता, विहता, विद्धस्ता चाति मारसेनमथना, अरियसावका । एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति ।
आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया, निरुत्तिनयेन । अथ वा सदेवकेन लोकेन "सरण "न्ति अरणीयतो उपगन्तब्बतो, उपगतानञ्च तदत्थसिद्धितो अरिया, अरियानं सङ्घोति अरियसङ्घो, अरियो च सो, सङ्घो चाति वा अरियसङ्घो, तं अरियसङ्कं । भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अस्स अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव “ सिरसा वन्दे "ति वुत्तन्ति दब्बं ।
एत्थ च ‘“सुगतस्स ओरसानं पुत्तान "न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, "मारसेनमथनान "न्ति एतेन पहानसम्पदं, सकलसंकिलेसप्पहानदीपनतो । “अट्ठन्नम्पि समूह "न्ति एतेन ञाणसम्पदं, मग्गट्ठफलट्ठभावदीपनतो । “अरियसङ्घन्ति एतेन पभवसम्पदं दस्सेति, सब्बसङ्घानं अग्गभावदीपनतो। अथ वा "सुगतस्स ओरसानं पुत्तान "न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं, “मारसेनमथनान "न्ति सम्माउजुआयसामीचिप्पटिपन्नभावदीपनं, “अट्ठन्नम्पि समूह "न्ति आहुनेय्यादिभावदीपनं, "अरियसङ्घ "न्ति अनुत्तरपुञ्ञक्खेत्तभावदीपनं । तथा "सुगतस्स ओरसानं पुत्तान "न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दीपेति । लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता । "मारसेनमथनान "न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति । कताभिनीहारा हि सम्मा पटिपन्ना मारं, मारपरिसं वा अभिविजिनन्ति । “अट्ठन्नम्पि समूह "न्ति एतेन विद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति, पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता । “अरियसङ्घ "न्ति अग्गदक्खिणेय्यभावं दस्सेति । सरणगमनञ्च सावकानं सब्बगुणानमादि, सपुब्बभागप्पटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा
Jain Education International
12
For Private & Personal Use Only
www.jainelibrary.org