________________
गन्थारम्भकथावण्णना
" सच्छिकत्वा"ति एतेन सन्दिट्ठिकताय । तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय । पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति ।
" गतमल "न्ति इमिना
संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति, " अनुत्तर "न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतं । पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन पभावसम्पदं । भावेतब्बताय वा धम्मस्स गतमलभावो योजेब्ब । भावनागुणेन हि सो दोसानं समुग्घातको होतीति । सच्छिकातब्बभावेन अनुत्तरभाव योजेब्ब । सच्छिकिरियानिब्बत्तितो हि तदुत्तरकरणीयाभावतो अनञ्ञसाधारणताय अनुत्तरोति । तथा " भावेत्वा' ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञक्खन्धा दस्सिता होन्ति, " सच्छिकत्वा" ति एतेन सह असङ्घताय धातुया असेक्खा सीलसमाधिपञाक्खन्धा दस्सिता होन्तीति ।
Jain Education International
११
एवं सङ्क्षेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा, इदानि अरियस थोमेतुं “सुगतस्सा''तिआदिमाह । तत्थ सुगतस्साति सम्बन्धनिद्देसो, तस्स “पुत्तान "न्ति एतेन सम्बन्धी | ओरसानन्ति पुत्तविसेसनं । मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो, तेन किलेसप्पहानमेव भगवतो ओरसपुत्तभावकारणं अनुजानातीति दस्सेति । अनन्त गणनपरिच्छेदनिद्देसो, तेन च सतिपि तेसं सत्तविसेसभावेन अनेकसतसहस्ससङ्ख्यभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति, मग्गट्ठफलट्ठभावानतिवत्तनतो । समूहन्ति समुदायनिद्देसो । अरियसङ्घन्ति गुणविसिट्ठसङ्घातभावनिद्देसो, तेन असतिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति, दिट्ठिसीलसामञ्ञेन संहतभावतो । तत्थ उरसि भवा जाता, संवद्धा च ओरसा । यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितुसन्तकस्स दायज्जस्स विसेसेन भागिनो होन्ति, एवमेतेपि अरियपुग्गला सम्मासम्बुद्धस्स सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स, अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा । अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना, ओक्कन्ता च अरियसावका भगवतो उरोवायामजनिताभिजातताय निप्परियायेन " ओरसपुत्ता' ति वत्तब्बतं अरहन्ति । सावकेहि पवत्तियमानापि हि धम्मदेसना भगवतो " धम्मदेसना" इच्चेव वुच्चति, तंमूलकत्ता, लक्खणादिविसेसाभावतो च ।
यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तरायकरणत्थं
11
For Private & Personal Use Only
www.jainelibrary.org