________________
दीघनिकाये सीलक्खन्धवग्गटीका
वक्खमानगुणे धम्मे सम्भावनं दीपेति । बुद्धभावन्ति सम्मासम्बोधिं | भावत्वाति उप्पादेत्वा, वड्हेत्वा च । सच्छिकत्वाति पच्चक्खं कत्वा । उपगतोति पत्तो, अधिगतोति अत्थो, एतस्स "बुद्धभाव"न्ति एतेन सम्बन्धो । गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो । वन्देति पणमामि, थोमेमि वा । अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो । धम्मन्ति यथानुसिटुं पटिपज्जमाने अपायतो च, संसारतो च अपतमाने कत्वा धारयतीति धम्मो ।
___ अयव्हेत्थ सङ्खपत्थो - एवं विविधगुणसमन्नागतो बुद्धोपि भगवा यं अरियसङ्खातं धम्म भावेत्वा, फलनिब्बानसङ्खातं पन सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति | परियत्तिसद्धम्मस्सापि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो | अथ वा "अभिधम्मनयसमुदं भावेत्वा अधिगच्छि, तीणि पिटकानि सम्मसी"ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सापि सच्छिकिरियासम्मसनपरियायो लब्भतीति सोपि इध वुत्तो येवाति दट्ठब्बो। तथा “यं धम्मं भावेत्वा, सच्छिकत्वा'"ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्म-सद्देन सङ्गहिताति वेदितब्बा । तापि हि विगतपटिपक्खताय विगतमला, अनञसाधारणताय अनुत्तरा चाति । तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्जाविसेसपरियोदातनिम्मलानं दानदमसञ्जमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असोय्यानि सक्कच्चं निरन्तरं निरवसेसं भावनापच्चक्खकरणेहि कम्मादीसु अधिगतवसीभावो, अच्छरियाचिन्तेय्यमहानुभावो, अधिसीलअधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरजाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति ।
एत्थ च "भावेत्वा'"ति एतेन विज्जासम्पदाय धम्मं थोमेति, ‘सच्छिकत्वाति एतेन विमुत्तिसम्पदाय । तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय | पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय | अथ वा पठमेन खयजाणभावेन, दुतियेन अनुप्पादत्राणभावेन । पुरिमेन वा विज्जूपमताय, दुतियेन वजिरूपमताय । पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया। तथा पठमेन निय्यानभावेन, दुतियेन निस्सरणभावेन । पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन | पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन । पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति । अथ वा “यं धम्मं भावेत्वा बुद्धभावं उपगतो"ति एतेन स्वाक्खातताय धम्मं थोमेति,
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org