________________
गन्थारम्भकथावण्णना
खीयेथ कप्पो चिरदीघमन्तरे,
वण्णो न खीयेथ तथागतस्सा''ति ।। (दी० नि० अट्ठ० १.३०४; दी० नि० अट्ठ० ३.१४१; म० नि० अट्ठ० ३.४२५, उदा० अट्ठ० ५३; बु० वं० अठ्ठ० ४.४; चरिया० पि० अट्ठ० निदानकथायं, पकिण्णककथायं; अप० अट्ठ० २.६.२०)
तेनेव च आयस्मता सारिपुत्तत्थेरेनापि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन "नो हेतं भन्ते''ति (दी० नि० २.१४५) पटिक्खिपित्वा, “अपि च मे भन्ते धम्मन्वयो विदितो"ति (दी० नि० २.१४६) वुत्तं ।
एवं सङ्केपेन सकलसब्ब गुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं "बुद्धोपी"तिआदिमाह । तत्थ बुद्धोति कत्तुनिद्देसो। बुद्धभावन्ति कम्मनिद्देसो। भावेत्वा, सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो। यन्ति अनियमतो कम्मनिद्देसो। उपगतोति अपरकालकिरियानिद्देसो | वन्देति किरियानिदृसो, तन्ति नियमनं । धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो । गतमलं, अनुत्तरन्ति च तब्बिसेसनं ।
तत्थ बुद्ध-सद्दस्स ताव "बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो"तिआदिना (महानि० १९२; चूळनि० ९५-९७; पटि० म० १.१६२) निद्देसनयेन अत्थो वेदितब्बो। अथ वा सवासनाय अाणनिहाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो, जागरणविकसनत्थवसेन । अथ वा कस्सचिपि जेय्यधम्मस्स अनवबुद्धस्स अभावेन अय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो, यथा “दिक्खितो न ददाती"ति, अत्थतो पन पारमितापरिभावितो सयम्भूजाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्ब ताणादिअपरिमेय्य गुणगणाधारो खन्धसन्तानो बुद्धो । यथाह -
"बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्जतं पत्तो, बलेसु च वसीभावन्ति (महानि० १९२; चूळनि० ९५-९७; पटि० म० १.१६२) ।
अपि-सद्दो सम्भावने, तेन “एवं
गुणविसेसयुत्तो सोपि नाम भगवा''ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org