________________
दीघनिकाये सीलक्खन्धवग्गटीका
निरुपक्किलेसं दस्सेति, पञ्जाग्गहणेन अपगमनं । तथा करुणाग्गहणेन लोकसमझानुरूपं भगवतो पवत्तिं दस्सेति, लोकवोहारविसयत्ता करुणाय, पञ्जाग्गहणेन समझायानविधावनं । सभावानवबोधेन हि धम्मानं समजं अतिधावित्वा सत्तादिपरामसनं होतीति । तथा करुणाग्गहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्जाग्गहणेन तीसु कालेसु अप्पटिहतञाणं, चतुसच्चजाणं, चतुप्पटिसम्भिदाजाणं, चतुवेस्सारज्जजाणं । करुणाग्गहणेन महाकरुणासमापत्तिाणस्स गहितत्ता सेसासाधारणाणानि, छ अभिजा, अट्ठसु परिसासु (म० नि० १.१५१) अकम्पनजाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस आणचरिया, अट्ठारस बुद्धधम्मा, (दी० नि० अट्ठ०. ३.३०५; विभं० मूल० टी० गन्थारम्भवण्णनाय) चतुचत्तारीस आणवत्थूनि, (सं० नि० १.२.३४) सत्तसत्तति आणवत्थूनीति (सं० नि० १.२.३४) एवमादीनं अनेकेसं पञाप्पभेदानं वसेन आणचारं दस्सेति ।
तथा करुणाग्गहणेन चरणसम्पत्तिं, पाग्गहणेन विज्जासम्पत्तिं । करुणाग्गहणेन सत्ताधिपतिता, पञ्जाग्गहणेन धम्माधिपतिता । करुणाग्गहणेन लोकनाथभावो, पञ्जाग्गहणेन अत्तनाथभावो। तथा करुणाग्गहणेन पुब्बकारिभावो, पञाग्गहणेन कतञ्जता । तथा करुणाग्गहणेन अपरन्तपता, पञ्जाग्गहणेन अनत्तन्तपता । ' करुणाग्गहणेन वा बुद्धकरधम्मसिद्धि, पञाग्गहणेन बुद्धभावसिद्धि । तथा करुणाग्गहणेन परेसं तारणं, पञ्जाग्गहणेन सयं तारणं । तथा करुणाग्गहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्जाग्गहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति। सब्बेसञ्च बुद्धगुणानं करुणा आदि, तन्निदानभावतो। पञ्जा परियोसानं, ततो उत्तरिकरणीयाभावतो। इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति। तथा करुणाग्गहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति । करुणानिदानव्हि सीलं, ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति । पञ्जावचनेन पञ्जाक्खन्धो । सीलञ्च सब्बबुद्धगुणानमादि, समाधि मझे, पञ्जा परियोसानन्ति । एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति, नयतो दस्सितत्ता। एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं । अञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं । तेनेवाह -
"बुद्धोपि बुद्धस्स भणेय्य वणं,
__ कप्पम्पि चे अञ्जमभासमानो ।
8
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org