________________
गन्थारम्भकथावण्णना
तिविधापि अत्तहितसम्पत्ति, अवसिट्ठेन, “पञ्ञापज्जोतविहतमोहतम”न्ति एतेन च सब्बापि अत्तहितसम्पत्तिपरहितपटिपत्ति पकासिता होतीति ।
अथ वा तीहाकारेहि भगवतो थोमना वेदितब्बा - हेतुतो, फलतो, उपकारतो च । तत्थ हेतु महाकरुणा, सा पठमपदेन निदस्सिता । फलं चतुब्बिधं - ञणसम्पदा, पहानसम्पदा, आनुभावसम्पदा, रूपकायसम्पदा चाति । तासु ञाणप्पहानसम्पदा दुतियपदेन सच्चप्पटिवेधत्थेन च सुगत सद्देन पकासिता होन्ति । आनुभावसम्पदा ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगत सद्देन, लक्खणानुब्यञ्जनपारिपूरिया (दी० नि० २.३३; ३.१९८-२०० म० नि० २.३८५-३८६) विना तदभावतो । उपकारो अन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना, सो सम्मा गदनत्थेन सुगत सद्देन पकासितो होतीति वेदितब्बं ।
७
तत्थ “करुणासीतलहदय’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति । महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधि अधिगतोति करुणा सम्मासम्बोधिया मूलं । “पञ्ञापज्जोतविहतमोहतमन्ति एतेन सम्मासम्बोधि दस्सेति ।
अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञणपदट्ठानञ्च अनावरणत्राणं " सम्मासम्बोधी " ति वुच्चतीति । सम्मा गदनत्थेन सुगत सद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति, लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगसस्सतुच्छेदाभिनिवेसादिअन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगत- सद्दस्स । इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति । संसारमहोघतो सत्तसन्तारणञ्चेत्थ पधानं पयोजनं, तदञ्ञमप्पधानं । तेसु पधानेन परहितप्पटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्नादीसु ( पु० प० २४, १७३) चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति । तेन च अनुत्तरदक्खिणेय्यभावं उत्तमवन्दनीयभावं, अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति ।
Jain Education International
एत्थ च करुणाग्गहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञारगहणेन सब्बञ्ञतञ्ञणपदट्ठानमग्गआणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति । तदुभयग्गहणसिद्धो हि "सनरामरलोकगरु"न्तिआदिना विपञ्चीयतीति । करुणा गहन
च
7
For Private & Personal Use Only
अत्थो
उपगमनं
www.jainelibrary.org