________________
दीघनिकाये सीलक्खन्धवग्गटीका
विभावेतब्बो । अथ वा सुन्दरं ठानं सम्मासम्बोधिं निब्बानमेव वा गतो अधिगतोति सुगतो। यस्मा वा भूतं तच्छं अत्थसहितं विनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदतीति सुगतो, द-कारस्स त-कारं कत्वा । इति सोभनगमनतादीहि सुगतो, तं सुगतं।
पुञपापकम्मेहि उपपज्जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा। ता पन निरयादिवसेन पञ्चविधा, ताहि सकलस्सापि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्चहिपि गतीहि सुट्ट मुत्तो विसंयुत्तोति आह - "गतिविमुत्त"न्ति । एतेन भगवतो कत्थचिपि गतिया अपरियापन्नतं दस्सेति, यतो भगवा “देवातिदेवो"ति वुच्चति, तेनेवाह -
"येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो । यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे । ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता''ति ।। (अ० नि० १.४.३६)
तंतंगतिसंवत्तनकानहि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगतिविज्ञाणट्ठितिसत्तावाससत्तनिकायेहि सुपरिमुत्तो, तं गतिविमुत्तं। वन्देति नमामि, थोमेमीति वा अत्थो ।
अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति । एत्थ हि द्वीहाकारेहि भगवतो थोमना वेदितब्बा - अत्तहितसम्पत्तितो, परहितपटिपत्तितो च । तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो, सवासनानं सब्बेसं किलेसानं अच्चन्तप्पहानतो, अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा । परहितपटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनातो, विरुद्धेसुपि निच्चं हितज्झासयतो, आणपरिपाककालागमनतो च । सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति । कथं ? "करुणासीतलहदय"न्ति एतेन आसयतो परहितपटिपत्ति, सम्मा गदनत्थेन सुगत-सद्देन पयोगतो परहितपटिपत्ति, “पञापज्जोतविहतमोहतमं गतिविमुत्त"न्ति एतेहि चतुसच्चपटिवेधत्थेन च सुगत-सद्देन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org