________________
गन्थारम्भकथावण्णना
देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहतो भगवतो उपकारितं दस्सेति । न चेत्थ पधानापधानभावो चोदेतब्बो । अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमो । एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा - "सराजिकाय परिसाया" ति (अप० अट्ठ० १.८२ ) । कामञ्चेत्थ सत्तसङ्घारभाजनवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्जनतो सत्तलोकस्सवसेन अत्थो गहेतब्बो । सो हि लोकियन्ति एत्थ पुञ्ञपापानि तब्बिपाको चाति "लोको "ति वुच्चति । अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता ।
अथ वा समूहत्थो लोक - सद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति । सह नरेहीति सनरा, सनरा च ते अमरा चेति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बं । अमर-सद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति । ते हि मरणाभावतो परमत्थतो अमरा। नरामरानंयेव च गहणं उक्कट्ठनिद्देसवसेन, यथा- “सत्था देवमनुस्सान "न्ति (दी० नि० १.१५७)। तथा हि सब्बानत्थपरिहरणपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय, अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानं तेन वुत्तं - “सनरामरलोकगरु "न्ति ।
सोभनं गतं गमनं एतस्साति सुगतो । भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं तथा लक्खणानुब्यञ्जन (दी० नि० २.३३, ३.१९८-२००; म० नि० २.३८५, ३८६) पटिमण्डितरूपकायतायदुतविलम्बितखलितानुकड्डूननिप्पीळनुक्कुटिककुटिलाकुलतादिदोसरहितं विलासितराजहंसवसभवारणमिगराजगमनं कायगमनं आणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेससहितमभिनीहारतो याव महाबोधि अनवज्जताय सोभनमेवाति ।
अथ वा सयम्भुञाणेन सकलम्पि लोकं परिञाभिसमयवसेन परिजानन्तो आणेन सम्मा गतो अवगतोति सुगतो । तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो । लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो । लोकनिरोधगामिनिपटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो । सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति, न पच्चेति, न पच्चागच्छतीति सुगतोतिआदिना नयेन अयमत्थो
Jain Education International
5
For Private & Personal Use Only
www.jainelibrary.org