________________
दीघनिकाये सीलक्खन्धवग्गटीका
पञापज्जोतविहतमोहतमं। सब्बेसम्पि हि खीणासवानं सतिपि पञापज्जोतेन अविज्जान्धकारस्स विहतभावे सद्धाधिमुत्तेहि विय दिटिप्पत्तानं सावकेहि, पच्चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्जतीति सातिसयेन अविज्जाप्पहानेन भगवन्तं थोमेन्तो आह “पञापज्जोतविहतमोहतम"न्ति ।
अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्चन्तं अविज्जान्धकारविगमस्स निब्बत्तितत्ता, तत्थ च सब्ब ताय, बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह "पापज्जोतविहतमोहतम"न्ति । इमस्मिञ्च अत्थविकप्पे "पञापज्जोतो"ति पदेन भगवतो पटिवेधपञ्जा विय देसनापञापि सामञ्जनिद्देसेन एकसेसनयेन वा सङ्गहिताति दट्ठब्बं ।
अथ वा भगवतो जाणस्स नेय्यपरियन्तिकत्ता सकलनेय्यधम्मसभावाबोधनसमत्थेन अनावरणञाणसङ्घातेन पञापज्जोतेन सब्बजेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अन साधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं “पञापज्जोतविहतमोहतम"न्ति । एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणजाणं कारणूपचारेन सकसन्ताने मोहतमविधमनं दट्ठब्बं । अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं "ञय्यावरणप्पहान"न्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो अनावरणजाणं “मोहतमविधमन'"न्ति वुच्चतीति ।
किं पन कारणं अविज्जाविग्घातो येवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गम्हति, न पन सातिसयनिरवसेसकिलेसप्पहानन्ति ? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातजोतितभावतो। न हि सो तादिसो किलेसो अस्थि, यो निरवसेसअविज्जाप्पहानेन न पहीयतीति । अथ वा विज्जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया, संसारप्पवत्तिया च अविज्जा पधानकारणन्ति तब्बिग्घातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तोयेव होतीति वुत्तं "पञापज्जोतविहतमोहतम"न्ति ।
नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको, तस्स गरुति सनरामरलोकगरु, तं सनरामरलोकगळं। एतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org