________________
गन्थारम्भकथावण्णना
तत्थ किरतीति करुणा, परदुक्खं विक्खिपति, अपनेतीति अत्थो। अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति, विबाधतीति अत्थो, परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा । अथ वा कमिति सुखं, तं रुन्धतीति करुणा। एसा हि परदुक्खापनयनकामतालक्खणा, अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति । करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयं। तत्थ किञ्चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्चनीकताय च सत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि दुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणा विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतीभावनिमित्तन्ति वुत्तं "करुणासीतलहदय"न्ति । करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब् ।
अथ वा असाधारणजाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्च सब्ब तञाणं विय सविसयब्यापिताय महाकरुणाभावं उपगता करुणाव भगवतो अतिसयेन हदयसीतलभावहेतूति आह "करुणासीतलहदयन्ति । अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतीभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो हदयसीतलभावकारणं वुत्ता। करुणानिदाना हि सब्बेपि बुद्धगुणा । करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्घय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनियतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्घारसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतीभावस्सञथत्तमहोसीति । एतस्मिञ्च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब् ।
पजानातीति पञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो। पञ्जाव नेय्यावरणप्पहानतो पकारेहि धम्मसभावावजोतनटेन पज्जोतोति पापज्जोतो, सवासनप्पहानतो विसेसेन हतं समुग्घाटितं विहतं, पञापज्जोतेन विहतं पञापज्जोतविहतं । मुव्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो,
अविज्जा, स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति तमो, . पापज्जोतविहतो मोहतमो एतस्साति पापज्जोतविहतमोहतमो, तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org