________________
दीघनिकाये सीलक्खन्धवग्गटीका
अपरिमेय्यप्पभावो पुतिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति, भयादिउपद्दवञ्च निवारेति । यथाह -
___ “पूजारहे पूजयतो, बुद्धे यदि व सावके"तिआदि (ध० प० १.१९५; अप० १.१०.१), तथा
__“ये भिक्खवे बुद्धे पसन्ना, अग्गे ते पसन्ना । अग्गे खो पन पसन्नानं अग्गो विपाको होती"तिआदि (अ० नि० १.४.३४; इतिवु० ९०)।
"बुद्धोति कित्तयन्तस्स, काये भवति या पीति । वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स ।। धम्मोति...पे०... सङ्घोति...पे०... दीपस्सा'ति ।। (दी० नि० अट्ठ० १.६)
तथा
“यस्मिं, महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्टितं चित्तं होति, न दोस...पे०... न मोहपरियुट्टितं चित्तं होती'तिआदि (अ० नि० २.६.१०; ३.११.११),
"अरचे रुक्खमूले वा...पे०... भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती''ति ।। (सं० नि० १.१.२४९) च
तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं "करुणासीतलहदय"न्तिआदिना गाथत्तयमाह । गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतप्पयोजनं साधेतीति । तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो, सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पाप्पधाना, अथ खो करुणापाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तंमूलकत्ता सेसरतनानं “करुणासीतलहदय"न्तिआदि वुत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org