________________
।। नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।।
दीघनिकाये
सीलक्खन्धवग्गटीका
गन्थारम्भकथावण्णना
संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विझूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं । अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि सम्माचरितभावतो, आयतिं परेसं दिहानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया । अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्जविसेसनिब्बत्तनत्थं, तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पादनत्थं, अन्तरा च तस्स असङ्कोचनत्थं, तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं । इदमेव च पयोजनं आचरियेन इधाधिप्पेतं । तथा हि वक्खति - "इति मे पसन्नमतिनो...पे०... तस्सानुभावेना''ति । वत्थुत्तयपूजा हि निरतिसयपुञ्जक्खेत्तसम्बुद्धिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org