________________
१४
दीघनिकाये सीलक्खन्धवग्गटीका
एवं रतनत्तयस्स निपच्चकारकरणे पयोजनं दस्सेत्वा, इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञापनत्थं "दीघस्सा"तिआदि वुत्तं । तत्थ दीघसुत्तङ्कितस्साति दीघप्पमाणसुत्तलक्खितस्स, एतेन “दीघो''ति अयं इमस्स आगमस्स अत्थानुगता समाति दस्सेति । ननु च सुत्तानियेव आगमो, कस्स पन सुत्तेहि अङ्कनन्ति ? सच्चमेतं परमत्थतो, सुत्तानि पन उपादायपञत्तो आगमो। यथा हि अत्थब्यञ्जनसमुदाये “सुत्तन्ति वोहारो, एवं सुत्तसमुदाये “आगमोति वोहारो। पटिच्चसमुप्पादादिनिपुणत्यसब्भावतो निपुणस्स। आगमिस्सन्ति एत्थ, एतेन, एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आगमो च सो वरो चाति आगमवरो, आगमसम्मतेहि वा वरोति आगमवरो, तस्स । बुद्धानं अनुबुद्धा बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया । तेहि अत्थसंवण्णनावसेन, गुणसंवण्णनावसेन च संवण्णितस्स । अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बं । सम्मासम्बुद्धेनेव हि तिण्णम्पि पिटकानं अत्थवण्णनाक्कमो भासितो, या “पकिण्णकदेसना'"ति वुच्चति, ततो सङ्गायनादिवसेन सावकेहीति आचरिया वदन्ति ।
___सद्धावहगुणस्साति बुद्धादीसु पसादावहसम्पत्तिकस्स | अयहि आगमो ब्रह्मजालादीसु (दी० नि० १.५-७, २६-२८) सीलदिट्ठादीनं अनवसेसनिद्देसादिवसेन, महापदानादीसु (दी० नि० २.३-५) पुरिमबुद्धानम्पि गुणनिद्देसादिवसेन, पाथिकसुत्तादीसु (दी० नि० ३.३,४) तित्थिये निमद्दित्वा अप्पटिवत्तियसीहनाद नदनादिवसेन, अनुत्तरियसुत्तादीसु (अ० नि० २.६.८) च विसेसतो बुद्धगुणविभावनेन रतनत्तये सातिसयप्पसादं आवहति । संवण्णनासु चायं आचरियस्स पकति, या तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना। तथा हि पपञ्चसूदनीसारत्थप्पकासिनीमनोरथपूरणीसु अट्ठसालिनीआदीसु च यथाक्कम “परवादमथनस्स आणप्पभेदजननस्स धम्मकथिकपुङ्गवानं विचित्तप्पटिभानजननस्स तस्स गम्भीरञाणेहि ओगाळहस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा"तिआदिना थोमना कता ।
__ अत्थो कथीयति एतायाति अत्थकथा, सा एव अट्ठकथा, त्थ-कारस्स दु-कारं कत्वा, यथा "दुक्खस्स पीळनट्ठो''ति (पटि० म० २.८)। आदितो तिआदिम्हि पठमसङ्गीतियं । छळभिञ्जताय परमेन चित्तवसीभावेन समन्नागतत्ता, झानादीसु पञ्चविधवसितासब्भावतो च वसिनो, थेरा महाकस्सपादयो । तेसं सतेहि पञ्चहि । याति या अट्ठकथा । सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने “अयं एतस्स अत्थो, अयं एतस्स अत्थो''ति सङ्गहेत्वा वुत्ता।
14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org