SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२४ दीघनिकाये सीलक्खन्धवग्गटीका (९.४१२-४१३) निरोधसमापत्तियं वसीभावस्स चिण्णत्ता । सभावं जानातीति निरोधस्स सभावं याथावतो जानाति । अहेतुकसझुप्पादनिरोधकथावण्णना ४१२. घरमझेयेव पक्खलिताति घरतो बहि गन्तुकामा पुरिसा मग्गं अनोतरित्वा घराजिरेन समतले विवटङ्गणे एव पक्खलनं पत्ता, एवं सम्पदमिदन्ति अत्थो । असाधारणो हेतु, साधारणो पच्चयोति एवमादि विभागेन इध पयोजनं नत्थि सञ्जाय अकारणभावपटिक्खेपत्ता चोदनायाति वुत्तं "कारणस्सेव नाम"न्ति । पाळियं “उप्पज्जन्तिपि निरुज्झन्तिपी"ति वुत्तं, तत्थ “सहेतू सप्पच्चया सञ्जा उप्पज्जन्ति, उप्पन्ना पन निरुज्झन्तियेव, न तिद्वन्ती"ति दस्सनत्थं “निरुज्झन्ती"ति वचनं, न निरोधस्स सहेतुसप्पच्चयभावदस्सनत्थं । उप्पादो हि सहेतुको, न निरोधो। यदि हि निरोधोपि सहेतुको सिया, तस्स निरोधेनापि भवितब्बं अङ्कुरादीनं विय, न च तस्स निरोधो अस्थि । तस्मा वुत्तनयेनेव पाळिया अत्थो वेदितब्बो । अयञ्च नयो खणनिरोधवसेन वुत्तो । यो पन यथापरिच्छिन्नकालवसेन सब्बसोव अनुप्पादनिरोधो, सो “सहेतुको''ति वेदितब्बो तथारूपाय पटिपत्तिया विना अभावतो । तेनाह भगवा "सिक्खा एका सञ्जा निरुज्झती''ति । (दी० नि० १.४१२) ततो एव च इधापि वुत्तं “साय सहेतुकं उप्पादनिरोधं दीपेतु"न्ति। सिक्खा एकाति एत्थ सिक्खाति करणे पच्चत्तवचनं, एक-सदो अञपरियायो "इत्थेके अभिवदन्ति सतो वा पन सत्तस्सा"तिआदीसु (दी० नि० १.८५ आदयो; म० नि० ३.२१) विय, न सङ्ख्यावाचीति आह "सिक्खा एका सञ्जा उप्पज्जन्तीति सिक्खाय एकच्चा सञा जायन्ती"ति । सेसपदेसुपि एसेव नयो । ४१३. तत्थाति तस्सं उपरिदेसनायं । सम्मादिविसम्मासङ्कप्पवसेन परियापन्नत्ता आगताति सभावतो उपकारतो च पाक्खन्धे परियापन्नत्ता सङ्गहितत्ता ततिया अधिपञासिक्खा सम्मादिट्ठिसम्मासङ्कप्पवसेन आगता । तथा हि वुत्तं "या चावुसो विसाख सम्मादिट्टि, यो च सम्मासङ्कप्पो, इमे धम्मा पाक्खन्धे सङ्गहिता"ति (म० नि० १.४६२) कामञ्चेत्थ 324 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy