________________
( ९.४११-४११)
अभिसञ्जानिरोधकथावण्णना
असञ्ञभवे सञ्ञाय निरोधो सब्बसो अनुप्पादो, येन च ततो चुतस्स इध पञ्चवोकारभवे तस्सा उप्पादो, तं अविसयताय अपस्सन्तो ।
नन्ति पठमवादिं । निसेधेत्वाति "न खो नामेतं भो एवं भविस्सती 'ति एवं पटिक्खिपित्वा । असञ्ञिकभावन्ति मुञ्छापत्तिया किरियमयसञ्जावसेन विगतसञ्ञिभावं । वक्खति हि “विसञ्ञी हुत्वा "ति । विक्खम्भनवसेन किलेसानं सन्तापनेन अत्तन्तपो । घोरतपोति दुक्करताय भीमतपो । परिमारितिन्द्रियोति निब्बिसेवनभावापादनेन सब्बसो मिलापितचक्खादिन्द्रियो। भग्गोति भञ्जितकुसलज्झासयो । एवमाहाति “ एवं सहभ पुरिसस्स अत्ता”तिआदिआकारेन सञ्ञानिरोधमाह । इमिना नयेन इतो परेसु द्वीसु ठानेसु यथारहं योजना वेदितब्बा |
३२३
आथब्बणपयोगन्ति आथब्बणवेदविहितं आथब्बणिकानं विसञ्ञिभावापादनपयोगं । आथब्बणं पयोजेत्वाति आथब्बणवेदे आगतअग्गिजुहनपुब्बकं मन्तजप्पनं पयोजेत्वा सीसच्छिन्नतादिदस्सनेन सञ्ञानिरोधमाह । तस्साति यस्स सीसच्छिन्नतादि दस्सितं, तस्स ।
यक्खदासीनन्ति देवदासीनं, या "देवताभतियोतिपि” वुच्चन्ति । मदनिद्दन्ति सुरामदनिमित्तकं सुपनं देवतूपहारन्ति नच्चनगायनादिना देवतानं पूजं । सुरापातिन्ति पातिपुण्णं सुरं । दिवाति अतिदिवा उस्सूरे ।
Jain Education International
एलमूगकथा वियाति इमेसं पण्डितमानीनं कथा अन्धबालकथासदिसी । चत्तारो निरोधेति अञ्ञमञ्ञविधुरे चत्तारो निरोधे एते पञ्ञपेन्ति । न च अञ्ञमञ्ञविरुद्धनानासभावेन तेन भवितब्बं, अथ खो एकसभावेन तेनाह “ इमिना चा "तिआदि । अञ्ञेनेवाति इमेहि वृत्ताकारतो अञ्ञाकारेनेव भवितब्बं । " अयं निरोधो, अयं निरोधो "ति आमेडितवचनं सत्था अत्तनो देसनाविलासेन अनेकाकारवोकारं निरोधं विभावेस्सतीति दस्सनत्थं कतं अहो नूनाति एत्थ अहोति अच्छरिये, नूनाति अनुस्सरणे निपातो । तस्मा अहो नून भगवा अनञ्ञसाधारणदेसनत्ता निरोधम्पि अहो अच्छरियं कत्वा कथेय्य मञ्ञेति अधिप्पायो । “ अहो नून सुगतो" ति एत्थापि एसेव नयो। अच्छरियविभावनतो एव चेत्थ द्विक्खत्तुं वचनं, अच्छरियत्थोपि चेत्थ अहो - सद्दो । सो यस्मा अनुस्सरणमुखेनेव तेन गहितो, तस्मा वुत्तं “अहो नूनाति अनुस्सरणत्थे 'ति । कालपुग्गलादिविभागेन बहुभेदत्ता इमेसं निरोधधम्मानन्ति बहुवचनं, कुसल - सद्दयोगेन सामिवचनं भुम्मत्थे दट्ठब्बं । चिण्णवसितायाति
323
For Private & Personal Use Only
www.jainelibrary.org