SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ दीघनिकाये सीलक्खन्धवग्गटीका (९.४१०-४११) ४१०. नो आगते आनन्दोति भगवति आगते नो अम्हाकं आनन्दो पीति होति। पियसमुदाचाराति पियालापा । “पच्चुग्गमनं अकासी"ति वत्वा न केवलमयमेव, अथ खो अञपि पब्बजिता येभुय्येन भगवतो अपचितिं करोन्तेवाति दस्सेतुं "भगवन्तही"तिआदिं वत्वा, तत्थ कारणमाह "उच्चाकुलीनताया"ति, तेन सासने अप्पसन्नापि कुलगारवेन भगवति अपचितिं करोन्ते वाति दस्सेति । एतस्मिं अन्तरे का नाम कथाति एतस्मिं यथावुत्तपरिच्छेदब्भन्तरे कथा का नाम । विप्पकता आरद्धा हुत्वा अपरियोसिता । “का कथा विप्पकता"ति वदन्तो अत्थतो तस्सा परियोसापनं पटिजानाति नाम । “का कथा"ति च अविसेसचोदनाति यस्सा तस्सा सब्बस्सापि कथाय परियोसापनं पटिञातञ्च होति, तञ्च परेसं असब्बञ्जूनं अविसयन्ति आह "परियन्तं नेत्वा देमीति सब्ब पवारणं पवारेसी"ति | अभिसानिरोधकथावण्णना ४११. सुकारणन्ति सुन्दरं अत्थावहं हितावहं कारणं । नानातित्थेसु नानालद्धीसु नियुत्ताति नानातिथिका, ते एव नानातित्थिया क-कारस्स य-कारं कत्वा । कुतूहलमेत्थ अत्थीति कोतूहला, सा एव सालाति कोतूहलसाला, तेनाह "कोतूहलुप्पत्तिहानतो"ति । सानिरोधेति सञ्जासीसेनायं देसना, तस्मा सञआसहगता सब्बेपि धम्मा सङ्गय्हन्ति, तत्थ पन चित्तं पधानन्ति आह "चित्तनिरोधे"ति । अच्चन्तनिरोधस्स पन तेहि अनधिप्पेतत्ता, अविसयत्ता च "खणिकनिरोधे"ति आह । कामं सोपि तेसं अविसयोव, अस्थतो पन निरोधकथा वुच्चमाना तत्थेव तिद्वतीति तथा वुत्तं । कित्तिघोसोति “अहो बुद्धानुभावो भवन्तरपटिच्छन्नं कारणं एवं हत्थामलकं विय पच्चक्खतो दस्सेति, सावके च एदिसे संवरसमादाने पतिठ्ठापेती'ति. थुतिघोसो याव भवग्गा पत्थरति । पटिभागकिरियन्ति पळासवसेन पटिभागभूतं पयोगं करोन्तो। भवन्तरसमयन्ति तत्र तत्र वुट्ठनसमयं अभूतपरिकप्पितं किञ्चि उप्पादियं वत्थु अत्तनो समयं कत्वा । किञ्चिदेव सिक्खापदन्ति "एलमूगेन भवितब्बं, एत्तकं, वेलं एकस्मिंयेव ठाने निसीदितब्ब"न्ति एवमादिकं किञ्चिदेव कारणं सिक्खाकोट्ठासं कत्वा पञपेन्ति। निरोधकथन्ति निरोधसमापत्तिकथं । तेसति कोतूहलसालायं सन्निपतितेसु तित्थियसमणब्राह्मणेस् । एकच्चेति एके। पुरिमोति “अहेतू अप्पच्चया"ति एवंवादी । य्वायं इध उप्पज्जतीति योजना। समापत्तिन्ति असञभावावहं समापत्तिं । निरोधेति सानिरोधे । हेतुं अपस्सन्तोति येन हेतुना 322 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy