________________
( ९.४०७ - ४०९ )
पोट्टपादपरिब्बाजकवत्थुवण्णना
अनञ्ञपरिभोगताय, तथा वा सत्थु अधिट्ठानेन सो पत्तो सब्बकालं “पच्चग्घं" त्वेव वुच्चति, सिलादिवुत्तरतनलक्खणूपपत्तिया वा सो पत्तो " पच्चग्घ "न्ति वुच्चति ।
४०७.
अत्तनो रुचिवसेन सद्धम्मट्ठितिज्झासयवसेन, न परेन उस्साहितोति अधिप्पायो । “अतिप्पगभावमेव दिस्वाति इदं भूतकथनं न ताव भिक्खाचारवेला सम्पत्ताति दस्सनत्थं । भगवा हि तदा कालस्सेव विहारतो निक्खन्तो “वासनाभागियाय धम्मदेसनाय पोट्टपादं अनुग्गहिस्सामी 'ति । यन्नूनाहन्ति अञ्ञत्थ संसयपरिदीपनो, इध पन संसयपरिदीपनो विय। कस्माति आह “बुद्धान "न्तिआदि । संसयो नाम नत्थि बोधिमूले एव समुग्घाटितत्ता । परिवितक्कपुब्बभागोति अधिप्पेतकिच्चस्स पुब्बभागपरिविितक्को एव । बुद्धानं लब्भतीति “करिस्साम, न करिस्सामा 'तिआदिको एस चित्तचारो बुद्धानं भि सम्भवति विचारणवसेन पवत्तनतो, न पन संसयवसेन । तेनाहाति येन बुद्धानम्पि लब्भति, तेनेवाह भगवा " यन्नूनाह "न्ति । परिकप्पने वायं निपातो । “उपसङ्कमेय्यन्ति किरियापदेन वच्चमानो एव हि अत्थो “ यन्नूना' 'ति निपातपदेन जोतीयति । अहं यन्नून उपसङ्कमेय्यन्ति योजना । यदि पनाति इदम्पि तेन समानत्थन्ति आह “यदि पनाहन्ति अत्थो 'ति ।
४०८. यथा उन्नतप्पायो सद्दो उन्नादो, एवं विपुलभावेन उपरूपरि पवत्तोप उन्नादोति तदुभयं एकज्झं कत्वा पाळियं “ उन्नादिनिया "ति वत्वा पुन विभागेन दस्सेतुं “उच्चासद्दमहासद्दायाति वुत्तन्ति तमत्थं विवरन्तो “उच्चं नदमानाया "तिआदिमाह । अस्साति परिसाय । उद्धंगमनवसेनाति उन्नतबहुलताय उग्गन्त्वा उग्गन्त्वा पवत्तनवसेन । दिसासु पत्थटवसेनाति विपुलभावेन भूतपरम्पराय सब्बदिसासु पत्थरणवसेन । इदानि परिब्बाजकपरिसाय उच्चासद्दमहासद्दताय कारणं, तस्स च पवत्तिआकारं दस्सेन्तो “तेसञ्ही”तिआदिमाह । कामस्सादो नाम कामगुणस्सादो । कामभवादिगतो अस्सादो भवस्सादो ।
३२१
४०९. सण्ठपेसीति संयमनवसेन सम्मदेव ठपेसि, सण्ठपनञ्चेत्थ तिरच्छानकथाय अञ्ञमञ्ञस्मिं अगारवस्स जहापनवसेन आचारस्स सिक्खापनं यथावुत्तदोसस्स निगूहनञ्च होतीति आह "सिक्खापेसी " तिआदि । अप्पसद्दन्ति निस्सद्दं, उच्चासद्दमहासद्दाभावन्ति अधिपायो । नप्पमज्जन्तीति न अगारवं करोन्ति ।
Jain Education International
321
For Private & Personal Use Only
www.jainelibrary.org