________________
९. पोट्ठपादसुत्तवण्णना
पोट्टपादपरिब्बाजकवत्थुवण्णना
४०६. सावत्थियन्ति समीपत्थे भुम्मन्ति आह “सावत्थिं उपनिस्साया ''ति । जेस्स कुमारस्स बनेति जेतेन नाम राजकुमारेन रोपिते उपवने । निवासफासुतादिना पब्बजिता आरमन्ति एत्थाति आरामो, विहारो | फोटो पादेसु जातोति पोट्ठपादो । वत्थच्छायाछादनपब्बजूपगतत्ता छन्नपरिब्बाजको । ब्राह्मणमहासा महाविभवताय महासारतापत्तो ब्राह्मणो । समयन्ति सामञ्ञनिद्देसो, तं तं समयन्ति अत्थो । पवदन्तीति पकारतो वदन्ति, अत्तना अत्तना उग्गहितनियामेन यथा तथा समयं वदन्तीति अत्थो । " पभुतयो” ति इमिना तोदेय्यजाणुसोणीसोणदण्डादिके सङ्गण्हाति, परिब्बाजकादयोति आदि-सद्देन छन्नपरिब्बाजकादिके । तिन्दुकाचीरमेत्थ अत्थीति तिन्दुकाचीरो, आरामो । तथा एका साला एत्थाति एकसालको, तस्मिं तिन्दुकाचीरे एकसालके ।
अनेकाकारानवसेसज्ञेय्यत्थविभावनतो, अपरापरुप्पत्तितो च भगवतो आणं तत्थ पत्थटं विय होतीति वुत्तं "सब्बञ्ञतञ्ञाणं पत्थरित्वा "ति, यतो तस्स ञणजालता वुच्चति, वेनेय्यानं तदन्तोगधता हेट्ठा वुत्तायेव । वेनेय्यसत्तपरिग्गण्हनत्थं समन्नाहारे कते पठमं नेसं वेनेय्यभावेनेव उपट्ठानं होति, अथ सरणगमनादिवसेन किच्चनिष्पत्ति वीमंसीयतीति आह " किं नु खो भविस्सतीति उपपरिक्खन्तोति । निरोधन्ति सञ्ञानिरोधं । निरोधा बुट्ठानन्ति ततो निरोधतो वुट्ठानं सञ्ञप्पत्तिं । सब्बबुद्धानं आणेन संसन्दित्वाति यथा ते निरोधं, निरोधतो वुट्ठानञ्च ब्याकरिंसु, ब्याकरिस्सन्ति च, तथा ब्याकरणवसेन संसन्दित्वा । हत्थिसारिपुत्तोति हत्थिसारिनो पुत्तो । “युगन्धरपब्बतं परिक्खिपित्वा" ति इदं परिकप्पवचनं "तादिसं अत्थि चे, तं विया "ति । मेघवण्णन्ति मेघवणं, सञ्झाप्पभानुरञ्जितमेघसङ्कासन्ति अत्थो । पच्चग्धन्ति अभिनवं आदितो तथालद्धवोहारेन,
Jain Education International
320
For Private & Personal Use Only
www.jainelibrary.org