________________
(८.४०५-४०५)
" दिरत्ततिरत्तं सहसेय्यन्ति (पाचि० ५०) एत्थ दिरत्तग्गहणं विय । गामप्पवेसनादीनीति आदि- सद्देन वेसियाविधवाथुल्लकुमारिपण्डकभिक्खुनिगोचरता, सब्रह्मचारीनं उच्चावचेसु किंकरणीयेसु दक्खानलसादिता, उद्देसपरिपुच्छादीसु तिब्बछन्दता, यस्स तित्थायतनतो इधागतो, तस्स अवण्णे, रतनत्तयस्स च वण्णे अनत्तमनता, तदुभयं यथाक्कमं वण्णे च अवण्णे च अत्तमनताति इमेसं सङ्गहो वेदितब्बो, तेनाह " अट्ठ वत्तानि पूरेन्तेना "ति । घंसित्वा कोट्टेत्वाति अज्झासयस्स वीमंसनवसेन सुवण्णं विय घंसित्वा कोट्टेत्वा ।
तित्थियपरिवासकथावण्णना
गणमज्झे निसीदित्वाति उपसम्पदाकम्मस्स गणप्पहोनकानं भिक्खूनं मज्झे सङ्घत्थेरो विय तस्स अनुग्गहत्थं निसीदित्वा । वूपकट्ठोति विवित्तो । तादिसस्स सीलविसोधने अप्पमादो अवुत्तसिद्धोति आह “कम्मट्ठाने सतिं अविजहन्तो 'ति । पेसितचित्तोति निब्बानं पति पेसितचित्तो तंनिन्नो तप्पोणो तप्पब्भारो । जातिकुलपुत्तापि आचारसम्पन्ना एव अरहत्ताधिगमाय पब्बज्जापेक्खा होन्तीति तेपि तेहि एकसङ्गहे करोन्तो आह “कुल आचारकुलपुत्ता'ति, तेनाह " सम्मदेवाति हेतुनाव कारणेनेवा "ति । 'ओतिण्णोम्हि जातिया 'तिआदिना नयेन हि संवेगपुब्बिकं यथानुसिट्टं पब्बज्जं सन्धाय इध " सम्मदेवा" ति वृत्तं । हेतुनाति आयेन । पापुणित्वाति पत्वा अधिगन्त्वा । सम्पादेत्वाति असेक्खा सीलसमाधिपञ निप्फादेत्वा, परिपूरेत्वा वाति अत्थो ।
Jain Education International
निट्ठातुन्ति निगमनवसेन परियोसापेतुं । “ब्रह्मचरियपरियोसानं... पे०... विहासी "ति इमिना एव हि अरहत्तनिकूटेन देसना परियोसापिता । तं पन निगमेन्तो “ अञ्ञतरो खो पना... पे०... अहोसी" ति वुत्तं धम्मसङ्गाहकेहि । यं पनेत्थ अत्थतो न विभत्तं, तं सुविज्ञेय्यमेव ।
महासीहनादसुत्तवण्णनाय लीनत्थष्पकासना ।
३१९
319
"
For Private & Personal Use Only
www.jainelibrary.org