________________
( ८.४०४ - ४०५)
एतस्मिं
इमस्मिं पनोकासे ठत्वात "पटिपन्ना च आराधेन्तीति सीहनादकिच्चपारिपूरिदीपने पाळिपदेसे ठत्वा । समोधानेतब्बाति सङ्कलितब्बा । एको सीहनादो असाधारणो अञेहि अप्पटिवत्तियो सेट्ठनादो अभीतनादोति कत्वा । एस नयो सेसेसुपि । पुरिमानं दसन्नन्ति आदितो पट्ठाय याव " विमुत्तिया मय्हं सदिसो नत्थी "ति एतेसं पुरिमानं दसन्नं सीहनादानं, निद्धारणे चेत्थ सामिवचनं तेनाह “एकेकस्सा "ति । “परिसासु च नदती "ति आदयो परिवारा “एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी 'ति सीहनादं नदन्तो भगवा परिसायं नदति विसारदो नदति याव " पटिपन्ना आराधेन्ती "ति अत्थयोजनाय सम्भवतो । तथा सेसेसुपि नवसु ।
३१८
दीघनिकाये सीलक्खन्धवग्गटीका
" एव "न्तिआदि यथावुत्तानं तेसं सङ्कलेत्वा दस्सनं । ते दसाति ते “परिसासु च नदती'ति आदयो सीहनादा । पुरिमानं दसन्नन्ति यथावुत्तानं पुरिमानं दसन्नं । परिवारवसेनाति पच्चेकं परिवारवसेन योजियमाना सतं सीहनादा । पुरिमा च दसाति तथा अयोजियमाना पुरिमा च दसाति एवं दसाधिकं सीहनादसतं होति । एवं वादीनं वादन्ति एवं पवत्तवादानं तित्थियानं वादं । पटिसेधेत्वाति तथाभावाभावदस्सनेन पटिक्खिपित्वा । यं भगवा उदुम्बरिकसुत्ते "इध निग्रोध तपस्सी" तिआदिना (दी० नि० ३.३३) उपक्किलेसविभागं, पारिसुद्धिविभागञ्च दस्सेन्तो सपरिसस्स निग्रोधस्स परिब्बाजकस्स पुरतो सीहनादं नदि, तं दस्सेतुं " इदानि परिसति नदितपुब्बं सीहनादं दस्सेन्तो 'ति आदि वृत्तं ।
तित्थियपरिवासकथावण्णना
४०४. इदन्ति “राजगहे गिज्झकूटे पब्बते विहरन्तं मं... पे०... पञ्हं पुच्छी "ति इदं वचनं । कामं यदा निग्रोधो पञ्हं पुच्छि भगवा चस्स विस्सज्जेसि, न तदा गिज्झकूटे पब्बते विहरति, राजगहसमीपे पन विहरतीति कत्वा " राजगहे गिज्झकूटे पब्बते विहरन्तं म"न्ति वुत्तं, गिज्झकूटे विहरणञ्चस्स तदा अविच्छिन्नन्ति तेनाह “यं तं भगवा'तिआदि | योगेति नये, दुक्खनिस्सरणूपायेति अत्थो ।
४०५. यं परिवासं सामणेरभूमियं ठितो परिवसतीति योजना । यस्मा सामणेरभूमियं ठितेन परिवसितब्बं न गिहिभूतेन तस्मा अपरिवसित्वायेव पब्बज्जं लभति । आकङ्क्षति पब्बज्जं, आकङ्क्षति उपसम्पदन्ति एत्थ पन पब्बज्जा-ग्गहणं वचनसिलिट्ठतावसेनेव
Jain Education International
318
For Private & Personal Use Only
www.jainelibrary.org