________________
( ९.४१३- ४१३)
अहेतुकसञ्ञप्पादनिरोधकथावण्णा
वृत्तनयेन तिस्सोपि सिक्खा आगता एव, तथापि अधिचित्तसिक्खाय एव अभिसनिरोधो दस्सितो, इतरा तस्स सम्भारभावेन आनीता ।
पञ्चकामकोट्ठासे
पञ्चकामगुणिकरागोति आरब्भ उप्पज्जनकरागो । असमुप्पन्नकामचारोति वत्तमानुप्पन्नतावसेन असमुप्पन्नो यो कोचि कामचारो या काचि लोभुप्पत्ति । पुरिमो विसयवसेन नियमितत्ता कामगुणारम्मणोव लोभो दट्ठब्बो, इतरो पन झाननिकन्तिभवरागादिप्पभेदो सब्बोपि लोभचारो कामनट्ठेन कामेसु पवत्तनतो । सब्बे तेभूमका धम्मा कामनीयट्ठेन कामाति । उभयेसम्पि कामसञ्ञातिनामता सहचरणञायेनाति "कामसञ्जा”ति पदुद्धारं कत्वा तदुभयं निद्दिवं ।
“ तत्था”तिआदि असमुप्पन्नकामचारतो पञ्चकामगुणिकरागस्स विसेसदस्सनं । कामं पञ्चकामगुणिकरागोपि असमुप्पन्नो एव मग्गेन समुग्घाटीयति, तस्मिं पन समुग्घाटितेपि न सब्बो रागो समुग्घाटं गच्छति, तस्मा पञ्चकामगुणिकरागग्गहणेन न इतरस्स सब्बस्स रागस्स गहणं होतीति उभयसाधारणेन परियायेन उभयं सङ्गहेत्वा दस्सेतुं पाळियं कामसञग्गहणं कतन्ति तदुभयं सरूपतो विसेसतो च दस्सेत्वा सब्बसङ्गाहिकभावतो 'असमुप्पन्नकामचारो पन इमस्मिं ठाने वट्टतीति वुत्तं ।
66
३२५
सदिसतात कामसञ्ज्ञदिभावेन समानत्ता, एतेन पाळियं “ पुरिमा 'ति सदिसकप्पनावसेन वुत्तन्ति दस्सेति । अनागता हि इध " निरुज्झती 'ति वुत्ता अनुप्पादस्स अधिप्पेतत्ता, तेनाह “अनुप्पन्नाव नुप्पज्जती 'ति ।
नीवरणविवेकतो जातत्ता विवेकजेहि पठमज्झानपीतिसुखेहि सह अक्खातब्बा, तंकोट्ठासिका वाति विवेकजं पीतिसुखसङ्घाता । नानत्तसञपटिघसञ्ञाहि निपुणताय सुखुमभूतताय सुखुमसञ्ज्ञा भूता सुखुमभावेन, परमत्थभावेन अविपरीतसभावा । झानं तंसम्पयुत्तधम्मानं भावनासिद्धा सण्हसुखुमता नीवरणविक्खम्भनवसेन विञ्ञयतीति आह “कामच्छन्दादिओळारिकङ्गप्पहानवसेन सुखुमा "ति । भूततायाति विज्जमानताय । सब्बत्थाति सब्बवारेसु ।
समापज्जनाधिट्ठानानि विय वुट्ठानं झाने परियापन्नम्पि होति यथा तं धम्मानं भङ्गक्खणो धम्मेसु, न आवज्जनपच्चवेक्खणानीति " पठमज्झानं समापज्जन्तो अधिट्ठहन्तो
Jain Education International
325
For Private & Personal Use Only
www.jainelibrary.org