________________
७. जालियसुत्तवण्णना
द्वेपब्बजितवत्थुवण्णना
३७८. “घोसितेन सेट्ठिना कते आरामे " ति वत्वा तत्थ कोयं घोसितसेट्ठि नाम, कथञ्चानेन आरामो कारितो, कथं वा तत्थ भगवा विहासीति तं सब्बं समुदागमतो पट्ठाय सङ्क्षेपतोव दस्सेतुं “पुब्बे किरा" तिआदि वृत्तं । ततोति अल्लकप्परट्ठतो । तदाति तेसं तं गामं पविट्ठदिवसे । बलवपायासन्ति गरुतरं बहुपायासं । असन्निहितेति गेहतो बहि गते । भुस्सतीति रवति । घोसकदेवपुत्तोत्वेव नामं अहोसि सरघोससम्पत्तिया । वेय्यत्तियेनाति पञ्ञवेय्यत्तियेन । घोसितसेट्ठि नाम जातो ताय एव चस्स सरसम्पत्तिया घोसितनामता ।
सरीरसन्तप्पनत्थन्ति हिमवन्ते फलमूलाहारताय किलन्तसरीरा लोणम्बिलसेवनेन तस्स सन्तप्पनत्थं पीननत्थं । तसिताति पिपासिता । किलन्ताति परिस्सन्तकाया । ते किर तं वटरुक्खं पत्वा तस्स सोभासम्पत्तिं दिस्वा महानुभावा मञ्जे एत्थ अधिवत्था देवता, “साधु वतायं देवता अम्हाकं अद्धानपरिस्समं विनोदेय्या' ति चिन्तेसुं, तेन वुत्तं " तत्थ अधिवत्था... पे०... निसीदिंसू "ति । सोति अनाथपिण्डिको गहपति । भतकानन्ति भतिया वेय्यावच्चं करोन्तानं दासपेसकम्मकरानं । पकतिभत्तवेतनन्ति पकतिया दातब्बभत्तवेतनं, तदा उपोसथकत्ता कम्मं अकरोन्तानम्पि कम्मकरणदिवसेन दातब्बभत्तवेतनमेवाति अत्थो । कञ्चीति कञ्चिपि भतकं ।
उपेच्च परस्स वाचाय आरम्भनं बाधनं उपारम्भो, दोसदस्सनवसेन घट्टनन्ति अत्थो, तेनाह “ उपारम्भाधिप्पायेन वादं आरोपेतुकामा हुत्वा "ति । वदन्ति निन्दनवसेन कथेन्ति एतेनाति हि वादो, दोसो । तं आरोपेतुकामा, पतिट्ठापेतुकामा हुत्वाति अत्थो । “तं जीवं तं सरीर"न्ति, इध यं वत्युं जीवसञ्ञितं, तदेव सरीरसञ्ञितन्ति "रूपं अत्ततो
Jain Education International
305
For Private & Personal Use Only
www.jainelibrary.org