________________
३०४
दीघनिकाये सीलक्खन्धवग्गटीका
Jain Education International
युत्तं नु खो एतं अस्साति अस्स पठमज्झानादिसमधिगमेन समाहितचित्तस्स कुलपुत्तस्स एतं “तं जीव”न्तिआदिना उच्छेदादिगाहगहणं अपि नु युत्तन्ति पुच्छति । लद्धिया पन झानाधिगममत्तेन न ताव विवेचितत्ता " तेहि युत्त'"न्ति वुत्तं तं वादं पटिक्खिपित्वाति झानलाभिनोपि तं गहणं " अयुत्तमेवा'ति तं उच्छेदवादं सस्सतवादं वा पटिक्खिपित्वा । अत्तमना अहेसुन्ति यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, "तस्मा तस्स तथा वत्तुं न युत्त "न्ति उप्पन्ननिच्छयताय तं मम वचनं सुत्वा अत्तमना अहेसुन्ति अत्थो । सोपि लिच्छवी राजा ते विय सञ्जातनिच्छयत्ता अत्तमनो अहोसि । यं पनेत्थ अत्थतो अविभत्तं, तं सुविज्ञेय्यमेव ।
महालिसुत्तवण्णनाय लीनत्थप्पकासना ।
304
(६.३७६-७-३७६-७)
For Private & Personal Use Only
www.jainelibrary.org