________________
३०६
दीघनिकाये सीलक्खन्धवग्गटीका
(७.३७९-३८०-३७९-३८०)
समनुपस्सती"ति वादं गहेत्वा वदन्ति । रूपञ्च अत्तानञ्च अद्वयं कत्वा समनुपस्सनवसेन “सत्तो"ति वा बाहिरकपरिकप्पितं अत्तानं सन्धाय वदन्ति । भिज्जतीति निरुदयविनासवसेन विनस्सति । तेन जीवसरीरानं अनअत्तानुजाननतो, सरीरस्स च भेददस्सनतो। न हेत्थ यथा भेदवता सरीरतो अनञत्ता अदिट्ठोपि जीवस्स भेदो वुत्तो, एवं अदिट्ठभेदतो अनञत्ता सरीरस्सापि अभेदोति सक्का विज्ञातुं तस्स भेदस्स पच्चक्खसिद्धत्ता, भूतुपादायरूपविनिमुत्तस्स च सरीरस्स अभावतोति आह "उच्छेदवादो होती"ति ।
"अखं जीवं अझं सरीर"न्ति अञ्जदेव वत्थु जीवसञ्जितं, अचं वत्थु सरीरसञितन्ति “रूपवन्तं अत्तानं समनुपस्सती"तिआदिनयप्पवत्तं वादं गहेत्वा वदन्ति । रूपे भेदस्स दिठ्ठत्ता, अत्तनि च तदभावतो अत्ता निच्चोति आपन्नमेवाति आह "तुम्हाकं...पे०... आपज्जती"ति ।
३७९-३८०. तयिदं नेसं वझासुतस्स दीघरस्सतापरिकप्पनसदिसन्ति कत्वा ठपनीयोयं पञ्होति तत्थ राजनिमीलनं कत्वा सत्था उपरि नेसं “तेन हावुसो सुणाथा''तिआदिना धम्मदेसनं आरभीति आह “अथ भगवा"तिआदि । तस्सा येवाति मज्झिमाय पटिपदाय ।
सद्धापबजितस्साति सद्धाय पब्बजितस्स “एवमहं इतो वट्टदुक्खतो निस्सरिस्सामी"ति एवं पब्बज्जं उपगतस्स तदनुरूपञ्च सीलं पूरेत्वा पठमज्झानेन समाहितचित्तस्स । एतं वत्तुन्ति एतं किलेसवट्टपरिबुद्धिदीपनं "तं जीवं तं सरीर"न्तिआदिकं दिट्ठिसंकिलेसनिस्सितं वचनं वत्तुन्ति अत्थो । निबिचिकिच्छो न होतीति धम्मेसु तिण्णविचिकिच्छो न होति, तत्थ तत्थ आसप्पनपरिसप्पनवसेन पवत्ततीति अत्थो।
एतमेवं जानामीति येन सो भिक्खु पठमं झानं उपसम्पज्ज विहरति, एतं ससम्पयुत्तधम्मं चित्तन्ति एवं जानामि । नो च एवं वदामीति यथा दिट्ठिगतिका तं धम्मजातं सनिस्सयं अभेदतो गण्हन्ता "तं जीवं तं सरीर''न्ति वा तदुभयं भेदतो गण्हन्ता "अचं जीवं अनं सरीर"न्ति वा अत्तनो मिच्छागाहं पवेदेन्ति, अहं पन न एवं वदामि तस्स धम्मस्स सुपरिञातत्ता, तेनाह “अथ खो"तिआदि । बाहिरका येभुय्येन कसिणज्झानानि एव निब्बत्तेन्तीति आह "कसिणपरिकम्मं भावन्तेस्सा"ति । यस्मा भावनानुभावेन झानाधिगमो, भावना च पथवीकसिणादिसञ्जाननमुखेन होतीति
306
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org