________________
३००
दीघनिकाये सीलक्खन्धवग्गटीका
(६.३६६-३७१-३७२)
निस्साय ततो उप्पन्नेन सद्देनाति अत्थो। मधुरेनाति इट्ठेन । एत्तावताति दिब्बसोतजाणस्स परिकम्माकथनमत्तेन । “अत्तना ज्ञातम्पि न कथेति, किमस्स सासने अधिट्ठानेना"ति कुज्झन्तो आघातं बन्धित्वा सह कुज्झनेनेव झानाभिचाहि परिहायि । चिन्तेसीति “कस्मा नु खो महं तं परिकम्मं न कथेसी"ति परिवितक्केन्तो अयोनिसो उम्मुज्जनवसेन चिन्तेसि | अनुक्कमेनाति पाथिकसुत्ते आगतनयेन तं तं अयुत्तमेव चिन्तेन्तो, भासन्तो, करोन्तो च अनुक्कमेन । भगवति बद्धाघातताय सासने पतिठं अलभन्तो गिहिभावं पत्वा ।
एकंसभावितसमाधिवण्णना
३६६-३७१. एकंसायाति तदत्थेयेव चतुत्थी, तस्मा एकंसत्थन्ति अत्थो । अंस-सद्दो चेत्थ कोट्टासपरियायो, सो च अधिकारतो दिब्बरूपदस्सनदिब्बसद्दस्सवनवसेन वेदितब्बोति आह “एककोट्ठासाया"तिआदि। अनुदिसायाति पुरथिमदक्खिणादिभेदाय चतुब्बिधाय अनुदिसाय । उभयकोटासायाति दिब्बरूपदस्सनत्थाय, दिब्बसद्दस्सवनत्थाय च । भावितोति यथा दिब्बचक्खुजाणं, दिब्बसोताणञ्च समधिगतं होति, एवं भावितो। तयिदं विसुं विसुं परिकम्मकरणेन इज्झन्तीसु वत्तब्ध नत्थि, एकज्झं इज्झन्तीसुपि कमेनेव किच्चसिद्धि एकज्झं किच्चसिद्धिया असम्भवतो। पाळियम्पि एकस्स उभयसमत्थतासन्दस्सनत्थमेव "दिब्बानञ्च रूपानं दस्सनाय, दिब्बानञ्च सद्दानं सवनाया''ति वुत्तं, न एकज्झं किच्चसिद्धिसम्भवतो । “एकंसभावितो समाधिहेतू"ति इमिना सुनक्खत्तो दिब्बचक्खुञाणाय एव परिकम्मस्स कतत्ता विज्जमानम्पि दिब्बसदं नास्सोस्सीति दस्सेति । अपण्णकन्ति अविरज्झनकं, अनवज्जन्ति वा अत्थो ।
३७२. “समाधि एव" भावेतब्बढेन समाधिभावना। “दिब्बसोताणं सेट्ठ"न्ति मञ्जमानेनापि महालिना दिब्बचक्खुञाणम्पि तेन सह गहेत्वा "एतासं नून भन्ते''तिआदिना पुच्छितन्ति “उभयंसभावितानं समाधीनन्ति अत्थो"ति वुत्तं । बाहिरा एता समाधिभावना अनिय्यानिकत्ता। ता हि इतो बाहिरकानम्पि इज्झन्ति । न अज्झत्तिका भगवतो सामुक्कंसिकभावेन अप्पवेदितत्ता। यदत्थन्ति येसं अत्थाय । तेति ते अरियफलधम्मे । ते हि सच्छिकातब्बाति ।
300
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org