________________
(६.३६२-३६४)
ओट्ठद्धलिच्छवीवत्थुवण्णना
२९९
अयं किर उपासको सद्धो पसन्नो दायको दानपति बुद्धमामको धम्ममामको सङ्घमामको, तेनाह पुरेभत्तन्तिआदि ।
३६२. सासने युत्तपयुत्तोति भावनं अनुयुत्तो । सब्बत्थ सीहसमानवुत्तिनोपि भगवतो परिसाय महन्ते सति तदज्झासयानुरूपं पवत्तियमानाय धम्मदेसनाय विसेसो होतीति आह "महन्तेन उस्साहेन धम्म देसेस्सती"ति ।
"विस्सासिको'ति वत्वा तमस्स विस्सासिकभावं विभावेतुं "अयही"तिआदि वुत्तं । थेरस्स खीणा सवस्ससतो आलसियभावो "अप्पहीनो''ति न वत्तब्बो, वासनालेसं पन उपादायाह "ईसकं अप्पहीनो विय होती"ति। न हि सावकानं सवासना किलेसा पहीयन्ति ।
३६३. विनेय्यजनानुरोधेन बुद्धानं पाटिहारियविजम्भनं होतीति वुत्तं “अथ खो भगवा"तिआदि, तेनेवाह "संसूचितनिक्खमनोति । गन्धकुटितो निक्खमनवेलायव्हि छब्बण्णा बुद्धरस्मियो आवेळावेळायमलायमला हुत्वा सविसेसा पभस्सरा विनिच्छरिंसु ।
३६४. ततो परन्ति “हिय्यो"ति वुत्तदिवसतो अनन्तरं परं पुरिमतरं अतिसयेन पुरिमत्ता । इति इमेसु द्वीसु ववत्थितो यथाक्कम पुरिमपुरिमतरभावो । एवं सन्तेपि यदेत्थ "पुरिमतर''न्ति वुत्तं, ततो पभुति यं यं ओरं, तं तं पुरिमं, यं यं परं, तं तं पुरिमतरं, ओरपारभावस्स विय पुरिमपुरिमतरभावस्स च अपेक्खासिद्धितो, तेनाह "ततो पढाया"तिआदि । मूलदिवसतो पट्ठायातिआदिदिवसतो पट्ठाय । अग्गन्ति पठमं । तं पनेत्थ परा अतीता कोटि होतीति आह “परकोटिं कत्वा"ति । यं-सद्दयोगेन चायं “विहरामी''ति वत्तमानप्पयोगो, अत्थो पन अतीतकालवसेनेव वेदितब्बो, तेनाह "विहासिन्ति वुत्तं होती"ति। पठमविकप्पे “विहरामी"ति पदस्स “यदग्गे"ति इमिना उजुकं सम्बन्धो दस्सितो, दुतियविकप्पे पन “तीणि वस्सानी"ति इमिनापि।
_ पियजातिकानीति इट्ठसभावानि । सातजातिकानीति मधुरसभावानि । मधुरं वियाति हि "मधुर"न्ति वुच्चति मनोरमं यं किञ्चि । कामूपसहितानीति आरम्मणं करोन्तेन कामेन उपसंहितानि, कामनीयानीति अत्थो, तेनाह "कामस्सादयुत्तानी"ति, कामस्सादस्स युत्तानि योग्यानीति अत्थो । सरीरसण्ठानेति सरीरबिम्बे, आधारे चेतं भुम्मं । तस्मा सर्वेनाति तं
299
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org