SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ६. महालिसुत्तवण्णना ब्राह्मणदूतवत्थुवण्णना ३५९. पुनप्पुनं विसालीभावूपगमनतोति पुब्बे किर पुत्तधीतुवसेन द्वे द्वे हुत्वा सोळसक्खत्तुं जातानं लिच्छवीराजकुमारानं सपरिवारानं अनुक्कमेनेव वड्डन्तानं निवासनट्ठानारामुय्यानपोक्खरणीआदीनं पतिट्ठानस्स अप्पहोनकताय नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन परिक्खिपिंसु, तेनस्स पुनप्पुनं विसालीभावं गतत्ता "वेसाली" त्वेव नामं जातं, तेन वुत्तं "पुनपुनं विसालीभावूपगमनतो वेसालीति लद्धनामके नगरे"ति । सयंजातन्ति सयमेव जातं अरोपिमं । महन्तभावेनेवाति रुक्खगच्छानं, ठितोकासस्स च महन्तभावेन, तेनाह "हिमवन्तेन सद्धिं एकाबद्धं हुत्वा"ति । कूटागारसालासोपेनाति हंसवट्टकच्छन्नेन कूटागारसालानियामेन । कोसलेसु जाता, भवा वा, तं वा रटुं निवासो एतेसन्ति कोसलका। एवं मागधका वेदितब्बा । यस्स अकरणे पुग्गलो महाजानियो होति, तं करणं अरहतीति करणीयं तेन करणीयेन, तेनाह "अवस्सं कत्तब्बकम्मेना"ति । तं किच्चन्ति वुच्चति सति समवाये कातब्बतो। ३६०. या बुद्धानं उप्पज्जनारहा नानत्तसा , तासं वसेन नानारम्मणाचारतो। सम्भवन्तस्सेव पटिसेधो । पटिक्कम्माति निवत्तित्वा तथा चित्तं अनुप्पादेत्वा। सल्लीनोति झानसमापत्तिया एकत्तारम्मणं अल्लीनो । ओट्ठद्धलिच्छवीवत्थुवण्णना ३६१. अद्धोद्वतायाति तस्स किर उत्तरोठं अप्पकताय तिरियं फालेत्वा अपनीतद्धं विय खायति चत्तारो दन्ते, द्वे च दाठा न छादेति, तेन नं “ओट्ठद्धो"ति वोहरन्ति । 298 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy