________________
(५.३५४-८-३५४-८)
कूटदन्तउपासकत्तपटिवेदनाकथावण्णना
२९७
कूटदन्तउपासकत्तपटिवेदनाकथावण्णना
३५४-८. सब्बे ते पाणयोति “सत्त च उसभसतानी"तिआदिना वुत्ते सब्बे पाणिनो। आकुलभावोति भगवतो सन्तिके धम्मस्स सुतत्ता पाणीसु अनुद्दयं उपट्ठपेत्वा ठितस्स “कथहि नाम मया ताव बहू पाणिनो मारणत्थाय बन्धापिता"ति चित्ते परिव्याकुलभावो उदपादि। सुत्वाति “बन्धनतो मोचिता'"ति सुत्वा । कामच्छन्दविगमेन कल्लचित्तता अरोगचित्तता, ब्यापादविगमेन मेत्तावसेन मुदुचित्तता अकथिनचित्तता, उद्धच्चकुक्कुच्चप्पहानेन विक्खेपविगमनतो विनीवरणचित्तता तेहि न पिहितचित्तता, थिनमिद्धविगमेन उदग्गचित्तता संपग्गण्हनवसेन अलीनचित्तता, विचिकिच्छाविगमेन सम्मापटिपत्तिया अधिमुत्तताय पसन्नचित्तता च होतीति आह "कल्लचित्तन्तिआदि अनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वुत्त"न्ति । यं पनेत्थ अत्थतो अविभत्तं, तं सुविनेय्यमेव ।
कूटदन्तसुत्तवण्णनाय लीनत्थप्पकासना।
297
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org