________________
(६.३७३-३७४-५)
चतुअरियफलवण्णना
३०१
चतुअरियफलवण्णना ३७३. तस्माति वट्टदुक्खे संयोजनतो। “मग्गसोतं आपनो"ति फलट्ठस्स वसेन वुत्तं। मग्गट्ठो हि मग्गसोतं आपज्जति । तेनेवाह "सोतापन्ने''ति, “सोतापत्तिफलसच्छिकिरियाय पटिपन्ने"ति (म० नि० ३.३७९) च। अपतनधम्मोति अनुप्पज्जन- (म० नि० ३.३७९) सभावो । धम्मनियामेनाति मग्गधम्मनियामेन । हेट्ठिमन्ततो सत्तमभवतो उपरि अनुप्पज्जनधम्मताय वा नियतो। परं अयनं परागति ।
तनुत्तं नाम पवत्तिया मन्दता, विरळता चाति आह "तनुत्ता"तिआदि । हेद्वाभागियानन्ति हेट्ठाभागस्स कामभवस्सपच्चयभावेन हितानं । ओपपातिकोति उपपातिको उपपतने साधुकारीति कत्वा । विमुच्चतीति विमुत्ति, चित्तमेव विमुत्ति चेतोविमुत्तीति आह "सब्बकिलेस...पे०... अधि"वचनन्ति । चित्तसीसेन चेत्थ समाधि गहितो “चित्तं पञञ्च भावयन्ति | आदीसु (सं० नि० १.१.२३; पेटको० २२; मि० प० २.९) विय । पाविमुत्तीति एत्थापि एसेव नयो, तेनाह "पञ्जाव पञ्जाविमुत्ती"ति । सामन्ति अत्तनाव, अपरप्पच्चयेनाति अत्थो । अभिज्ञाति य-कारलोपेन निद्देसोति आह "अभिजानित्वा"ति ।
अरियअट्ठङ्गिकमग्गवण्णना ३७४-५. अरियसावको निब्बानं, अरियफलञ्च पटिपज्जति एतायाति पटिपदा, सा च तस्स पुब्बभागो एवाति इध "पुब्बभागपटिपदाया"ति अरियमग्गमाह । “अट्ठ अङ्गानि अस्सा''ति अञपदत्थसमास अकत्वा अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिकोति पदसिद्धि दट्टब्बा।
सम्मा अविपरीतं याथावतो चतुन्नं अरियसच्चानं पच्चक्खतो दस्सनसभावा सम्मा दस्सनलक्खणा। सम्मदेव निब्बानारम्मणे चित्तस्स अभिनिरोपनसभावो सम्मा अभिनिरोपनलक्खणो। चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति सम्मा परिग्गहणलक्खणा। यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति, तं तं किरियानिप्फादको वा चेतनासङ्घातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापन
301
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org