________________
(४.३१८-३२१-२)
सोणदण्डउपासकत्तपटिवेदनाकथावण्णना
२८३
वसेन यथापुच्छितो पञ्हो याथावतो विस्सज्जितो एत्थाति एतस्मिं यथाविस्सज्जिते अत्थे । तस्साति सोणदण्डस्स । सीलपरिसुद्धाति सीलसम्पत्तिया सब्बसो सुद्धा अनुपक्किलिट्ठा । कुतो दुस्सीले पञ्जा असमाहितत्ता तस्स । जळे एळमूगे कुतो सीलन्ति जळे एळमूगे दुप्पछे कुतो सीलं सीलविभागस्स, सीलपरिसोधनूपायस्स च अजाननतो। पकड़ें उक्कडं जाणं पाणन्ति, पाकतिकं आणं निवत्तेतुं “पाण"न्ति वुत्तन्ति तयिदं पकारेहि जाननतो पा'वाति आह "पञआणन्ति पञ्जा येवा'ति ।
सीलेनधोताति समाधिपदट्ठानेन सीलेन सकलसंकिलेसमलविसुद्धिया धोता विसुद्धा, तेनाह "कथं पना"तिआदि । तत्थ धोवतीति सुज्झति । महासहिवस्सत्थेरो वियाति सट्ठिवस्समहाथेरो विय । वेदनापरिग्गहमत्तम्पीति एत्थ वेदनापरिग्गहो नाम यथाउप्पन्नं वेदनं सभावरसतो उपधारेत्वा "अयं वेदना फस्सं पटिच्च, सो फस्सो अनिच्चो दुक्खो विपरिणामधम्मो "ति लक्खणत्तयं आरोपेत्वा पवत्तितविपस्सना । एवं विपस्सन्तेन "सुखेन सक्का सा वेदना अधिवासेतुं “वेदना एव वेदियतीति । वेदनं विक्खम्भेत्वाति यथाउप्पन्नं दुक्खं वेदनं अननुवत्तित्वा विपस्सनं आरभित्वा वीथिं पटिपन्नाय विपस्सनाय तं विनोदेत्वा । संसुमारपतितेनाति कुम्भीलेन विय भूमियं उरेन निपज्जनेन । पञ्जाय सीलं धोवित्वाति अखण्डादिभावापादनेन सीलं आदिमज्झपरियोसानेसु पञ्जाय सुविसोधितं कत्वा।
३१८. "कस्मा आहा"ति उपरिदेसनाय कारणं पुच्छति । लज्जा नाम “सीलस्स जातिया च गुणदोसपकासनेन समणेन गोतमेन पुच्छितपऽहं विस्सज्जेसी"ति परिसाय पञातता । एत्तकपरमाति एत्तकटक्कंसकोटिका पञ्च सीलानि, वेदत्तयविभावनं पञञ्च लक्खणादितो निद्धारेत्वा जाननं नत्थि, केवलं तत्थ वचीपरमा मयन्ति दस्सेतीति आह "सीलपञआणन्ति वचनमेव परमं अम्हाक"न्ति । “अयं पन विसेसो"ति इदं निय्यातनापेक्खं सीलनिद्देसे, तेनाह "सीलमिच्चेव निय्यातित"न्ति । सामञफले पन “सामञफल" मिच्चेव निय्यातितं, पञानिद्देसे पन झानपनं अधिट्ठानं कत्वा विपस्सनापञ्जावसेनेव पञानिय्यातनं कतं, तेनाह "पठमज्झानादीनी"ति ।
सोणदण्डउपासकत्तपटिवेदनाकथावण्णना ३२१-२. नत्ताति पुत्तपुत्तो। अगारवं नाम नत्थि, न चायं भगवति अगारवेन
283
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org