SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ दीघनिकाये सीलक्खन्धवग्गटीका (४.३२१-२-३२१-२) “अहञ्चेव खो पना"तिआदिमाह, अथ खो अत्तलाभपरिहानिभयेन । अयहि यथा तथा अत्तनो महाजनस्स सम्भावनं उप्पादेत्वा कोहओन परे विम्हापेत्वा लाभुप्पादं निजिगिसन्तो विचरति, तस्मा तथा अवोच, तेनाह "इमिना किरा"तिआदि । तङ्क्षणानुरूपायाति यादिसी तदा तस्स अज्झासयप्पवत्ति, तदनुरूपायाति अत्थो । तस्स तदा तादिसस्स विवट्टसन्निस्सितस्स आणस्स परिपाकस्स अभावतो केवलं अब्भुदयनिस्सितो एव अत्थो दस्सितोति आह "दिट्ठधम्मिकसम्परायिकमत्थं सन्दस्सेत्वा"ति, पच्चक्खतो विभावेत्वाति अत्थो । कुसले धम्मेति तेभूमके कुसले धम्मे, “चतुभूमके''तिपि वत्तुं वट्टतियेव, तेनेवाह "आयतिं निब्बानत्थाय वासनाभागिया वाति । तत्थाति कुसलधम्मे यथा समादपिते । नन्ति ब्राह्मणं समुत्तेजेत्वाति सम्मदेव उपरूपरि निसानेत्वा पुञ्जकिरियाय तिक्खविसदभावं आपादेत्वा । तं पन अत्थतो तत्थ उस्साहजननं होतीति आह "सउस्साह कत्वा"ति । एवं पुञ्जकिरियाय सउस्साहता, एवरूपं गुणसमङ्गिता च नियमतो दिठ्ठधम्मिका अत्थसम्पादनीति एवं सउस्साहताय, अजेहि च तस्मिं विज्जमानगुणेहि सम्पहंसेत्वा सम्मदेव हट्ठतुट्ठभावं आपादेत्वा । यदि भगवा धम्मरतनवस्सं वस्सि, अथ कस्मा सो विसेसं नाधिगच्छतीति आह "ब्राह्मणो पना"तिआदि | यदि एवं कस्मा भगवा तस्स तथा धम्मरतनवस्सं वस्सीति आह "केवलमस्सा"तिआदि । न हि भगवतो निरत्थका देसना होतीति । सोणदण्डसुत्तवण्णनाय लीनत्थप्पकासना। 284 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy