________________
२८२
दीघनिकाये सीलक्खन्धवग्गटीका
१.१२४) वियाति आह “ अलमेवाति युत्तमेवा "ति । पुटेन नेत्वा असितब्बतो परिभुञ्जितब्बतो पुटोसं वुच्चति पाथेय्यं । पुटंसेन पुरिसेन ।
सोणदण्डपरिवितक्कवण्णना
३०७. उभतोपक्खिकाति मिच्छादिट्ठिसम्मादिट्ठीनं वसेन उभयपक्खिका । केराटिकाति
सठा ।
ब्राह्मणपञ्ञत्तिवण्णना
३०९. विघातन्ति चित्तदुक्खं ।
३११-३. सुजन्ति होमदब्बिं पग्गहन्तेसूति जुहनत्थं गण्हनकेसु, इरुब्बिज्जेसूति अत्थो । पठमो वाति तत्थ सन्निपतितेसु यजनकिरियायं सब्बपधानो वा । दुतियो वात तदनन्तरो वा । “सुज" न्ति करणे एतं उपयोगवचनन्ति आह " सुजाया" ति । अग्गिहुत्तपमुखताय यञ्ञस्स यञ्ञे दिय्यमानं सुजामुखेन दीयतीति आह “ सुजाय दिय्यमान "न्ति । पोराणाति अट्ठकथाचरिया । विसेसतोति विज्जाचरणविसेसतो, न ब्राह्मणेहि इच्छितविज्जाचरणमत्ततो । उत्तमब्राह्मणस्साति अनुत्तरदक्खिणेय्यताय उक्कट्ठब्राह्मणस्स । ब्राह्मणसमयन्ति ब्राह्मणसिद्धन्तं । मा भिन्दि मा विनासेसि ।
Jain Education International
( ४.३०७ - ३१७)
३१६. समसमोति समोयेव हुत्वा समो । हीनोपमवसेनपि समता वुच्चतीति तं निवत्तेन्तो “ ठपेत्वा एकदेससमत्त "न्ति आदिमाह । कुलकोटिपरिदीपनन्ति कुलआदिपरिदीपनं अथापि सियति अथापि तुम्हाकं एवं परिवितक्को सिया । ब्राह्मणभावं साधेति वण्णो । मन्तजातीसुपि एसेव नयो । सीलमेव साधेस्सति ब्राह्मणभावं । कस्माति चे ? आह " तस्मिञ्हिस्सा ''तिआदि । सम्मोहमत्तं वण्णादयोति वण्णमन्तजातियो हि ब्राह्मणभावस्स अङ्गन्ति सम्मोहमत्तमेतं असमवेक्खिताभिमानभावतो ।
सीलपञ्ञकथावण्णना
३१७. कथितो ब्राह्मणेन पञ्होति "सीलवा च होती "तिआदिना द्विन्नमेव अङ्गानं
282
For Private & Personal Use Only
www.jainelibrary.org