________________
२६२
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२६२-२६३)
समानतं । खमनीयन्ति “इदं चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं कच्चि खमितुं सक्कुणेय्य"न्ति पुच्छन्ति, यापनीयन्ति आहारादिपच्चयपटिबद्धवुत्तिकं चिरप्पबन्धसङ्घाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं । सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं, दुक्खजीविकाभावेन कच्चि अप्पातङ्घ, तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुडानं, तदनुरूपबलयोगतो कच्चि बलं, सुखविहारसब्भावेन कच्चि फासुविहारो अस्थीति सब्बत्थ कच्चि-सदं योजेत्वा अत्थो वेदितब्बो। बलप्पत्ता पीति पीतियेव । तरुणपीति पामोजं। सम्मोदनं जनेति करोतीति सम्मोदनिकं तदेव सम्मोदनीयं। सम्मोदितब्बतो सम्मोदनीयन्ति इदं पन अत्थं दस्सेतुं वुत्तं "सम्मोदितुं युत्तभावतो"ति । सरितब्बभावतो अनुस्सरितब्बभावतो “सरणीय"न्ति वत्तब्बे "सारणीय"न्ति दीर्घ कत्वा वुत्तं । "सुय्यमानसुखतो"ति आपाथमधुरतमाह, “अनुस्सरियमानसुखतो"ति विमद्दरमणीयतं । "व्यञ्जनपरिसुद्धताया"ति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, "अत्थपरिसुद्धताया"ति अत्थस्स निरुपक्किलेसतं । अनेकेहि परियायेहीति अनेकेहि कारणेहि ।
अपसादेस्सामीति मडं करिस्सामि । कण्ठे ओलम्बेत्वाति उभोसु खन्धेसु साटकं आसज्जेत्वा कण्ठे ओलम्बित्वा । दुस्सकण्णं गहेत्वाति निवत्थसाटकस्स दसाकोटिं एकेन हत्थेन गहेत्वा । चङ्कम अभिरुहित्वाति चङ्कमितुं आरभित्वा। धातुसमताति रसादिधातूनं समावस्थता, अरोगताति अत्थो । अनाचारभावसारणीयन्ति अनाचारभावेन सरणीयं । “अनाचारो वताय"न्ति सरितब्बकं ।
२६२. "भवग्गं गहेतुकामो विया"तिआदि असक्कुणेय्यत्ता दुक्करं किच्चं आरभतीति दस्सेतुं वुत्तं । असक्कुणेय्यहेतं सदेवकेनापि लोकेन, यदिदं भगवतो अपसादनं, तेनाह "अट्ठाने वायमती"ति । अयं बालो "मयि किञ्चि अकथेन्ते मया सद्धिं कथेतुम्पि न विसहती"ति मानमेव पग्गहिस्सति, कथेन्ते पन कथापसङ्गेनस्स जातिगोत्ते विभाविते माननिग्गहो भविस्सतीति भगवा “एवं नु ते"तिआदिमाह । तेन वुत्तं “अथ खो भगवा''तिआदि । आचारसमाचारसिक्खापनेन आचरिया, तेसं पन आचरियानं पकट्ठा आचरियाति पाचरिया यथा पपितामहोति, तेनाह "आचरियेहि च तेसं पाचरियेहि चा"ति ।
पठमइब्भवादवण्णना
२६३. तीसु इरियापथेसूति ठानगमननिसज्जासु । कथापळासन्ति कथावसेन युगग्गाहं ।
262
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org