________________
(३.२५९-२६१)
अम्बट्टमाणवकथावण्णना
अरहं वट्टाभावेनाति फलेन हेतुअनुमानदस्सनं । सम्मासम्बुद्धो छदनाभावेनाति हेतुना फलानुमानदस्सनं । हेतुद्वयं वृत्तं "विवट्टो विच्छदो चा "ति । दुतियेन बेसारज्जेनाति ‘“खीणासवस्स ते पटिजानतो ''तिआदिना वुत्तेन वेसारज्जेन । पुरिमसिद्धीति पुरिमस्स पदस्स अत्थसिद्धीति अत्थो । पठमेनाति " सम्मासम्बुद्धस्स ते पटिजानतो "तिआदिना ( म० नि० १.१५० अ० नि० १.४.८) वत्तेन वेसारज्जेन । दुतियसिद्धीति दुतियस्स पदस्स अत्थसिद्धि, बुद्धत्थसिद्धीति अत्थो । ततियचतुत्थेहीति "ये खो पन ते अन्तरायिका धम्मा तिआदिना, (म० नि० १.१५० अ० नि० १.४.८ ) " यस्स खो पन ते अत्थाया 'तिआदिना (म० नि० १.१५० अ० नि० १.४.८) च वृत्तेहि ततियचतुथेहि वेसारज्जेहि । ततियसिद्धीति विवट्टच्छदनतासिद्धि याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदनभावो लोके पाकटो अहोसि । पुरिमं धम्मचक्खुन्ति पुरिमपदं भगवतो धम्मचक्खु साधेति किलेसारीनं, संसारचक्कस्स च अरानं हतभावदीपनतो । दुतियं पदं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तंसब्भावतो । ततियं पदं समन्तचक्खु साधेति सवासनसब्बकिलेसप्पहानदीपनतो । "सम्मासम्बुद्धो "ति हि वत्वा "विवट्टच्छदो ”ति वचनं बुद्धभावावहमेव सब्बकि सप्पानं विभावेति । " सूरभाव"न्ति लक्खणविभावने विसदञाणतं ।
२५९. एवं भोति एत्थ एवन्ति वचनसम्पटिच्छने निपातो । वचनसम्पटिच्छनञ्चेत्थ " तथा मयं तं भवन्तं गोतमं वेदिस्साम, त्वं मन्तानं पटिग्गहेता " ति च एवं पवत्तस्स पोक्खरसातिनो वचनस्स सम्पटिग्गहोति आह । “सोपि ताया" तिआदि । तत्थ तायाति ताय यथावुत्ताय समुत्तेजनाय । अयानभूमिन्ति यानस्स भूमिं । दिवापधानिकाति दिवापधानानुयुञ्जनका
२६१
२६०. यदिपि पुब्बे अम्बट्ठकुलं अप्पञ्ञातं, तदा पन पञ्ञयतीति आह " तदा किरा" तिआदि । अतुरितोति अवेगायन्तो ।
Jain Education International
२६१. यथा खमनीयादीनि पुच्छन्तोति यथा भगवा " कच्चि वो माणवा खमनीयं, कच्चि यापनीयन्तिआदिना खमनीयादीनि पुच्छन्तो तेहि माणवेहि सद्धिं पठमं पवत्तमोदो अहोसि पुब्बभासिताय तदनुकरणेन एवं तेपि माणवा भगवता सद्धिं समप्पवत्तमोदा अहेसुन्ति योजना । तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं "सीतोदकं विया" तिआदि वृत्तं । तत्थ सम्मोदितन्ति संसन्दितं । एकीभावन्ति सम्मोदनकिरियाय
261
For Private & Personal Use Only
www.jainelibrary.org