________________
२६०
दीघनिकाये सीलक्खन्धवग्गटीका
" मन्तसत्तियोगो 'ति ।
हत्थ अस्सरतनानं महानुभावताय कोससम्पत्तियापि पभावसम्पत्तिसिद्धितो "हत्थि... पे०... योगो" ति वुत्तं । ( कोसो हि नाम सति उस्साहसम्पत्तियं दुग्गं तेजं कुसुमोरं परक्कमं पब्बतोमुखं अमोसपहरणं) तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो । सेसेहीति सेसेहि पञ्चहि रतनेहि ।
अदोससङ्घातेन
अदोसकुसलमूलजनितकम्मानुभावेनाति कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता । मज्झिमानि मणिइत्थिगहपतिरतनानि । अलोभ... पे०... कम्मानुभावेन सम्पज्जन्ति उळारस्स धनस्स, उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता । पच्छिमन्ति परिणायकरतनं । तहि अमोह... पे०... कम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिणेतब्बत्ता । उपदेसो नाम सविसेसं सत्तन्नं रतनानं विचारणवसेन पवत्तो कथाबन्धो ।
Jain Education International
(३.२५८-२५८)
"
सरणतो परिपक्खविधमनतो सूरा, तेनाह " अभीरुकजातिका "ति । असुरे विजिनित्वा ठितत्ता वीरो, सक्को देवानं इन्दो । तस्स अङ्गं देवपुत्तो सेनङ्गभावतोति वृत्तं "वीरङ्गरूपाति देवपुत्तसदिसकाया" ति । एके" ति सारसमासाचरियमाह । सभावोति भावभूत अत्थो । वीकारणन्ति वीरभावकारणं । वीरियमयसरीरा वियाति सविग्गहवीरियसदिसा, सविग्गहं चे वीरियं सिया तंसदिसाति अत्थो । ननु रञो चक्कवत्तिस्स पटिसेना नाम नत्थि, यमस्स पुत्ता पमद्देय्युं, अथ कस्मा परसेनप्पमद्दनाति वुत्तन्ति चोदनं सन्धायाह सचेतिआदि, तेन परसेना होतु वा मा वा ते पन एवं महानुभावाति दस्सेति । धम्मेनाति कतुपचितेन अत्तनो पुञ्ञधम्मेन । तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा " स्वागतं ते महाराजा' 'ति आदिं वत्वा अत्तनो रज्जं रञो चक्कवत्तिस्स निय्यातेन्ति तेन वुत्तं "सो इमं... पे०... अज्झावसती 'ति । अट्ठकथायं पन तस्स यथावत्तस्स धम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्घातं धम्मं दस्सेतुं “ पाणो न हन्तब्बोति आदिना पञ्चसीलधम्मेनाति वृत्तं । एवहि “अदण्डेन असत्थेना' 'ति इदं वचनं सुट्टुतरं समत्थितं होतीति । यस्मा रागादयो पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति कुसलप्पवत्तिं निवारेन्ति, तस्मा ते "छदना, छदा" ति च वृत्ता । विवटेत्वाति विगमेत्वा । पूजारहता वृत्ता "अरहतीति अरह "न्ति । तस्सा पूजारहताय । यस्मा सम्मासम्बुद्धो, तस्मा अरहन्ति । बुद्धत्तहेतुभूता विवट्टच्छदता सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावस्स ।
वुत्ता
260
For Private & Personal Use Only
www.jainelibrary.org