________________
(३.२५८-२५८)
अम्बट्ठमाणवकथावण्णना
२५९
लक्खणानि सुविसदानि, सुपरिब्यत्तानि, परिपुण्णानि च होन्ति, न एवं चक्कवत्तीनं, तेनाह “न तेहेव बुद्धो होती"ति । अभिरूपता, दीघायुकता, अप्पातङ्कता, ब्राह्मणादीनं पियमनापताति इमेहि चतूहि अच्छरियसभावेहि। दानं, पियवचनं, अत्थचरिया, समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि। रजनतोति पीतिजननतो। चक्कं चक्करतनं वत्तेति पवत्तेतीति चक्कवत्ती। सम्पत्तिचक्केहि सयं वत्तति, तेहि च परं सत्तनिकायं वत्तेति पवत्तेतीति चक्कवत्ती। परहितावहो इरियापथचक्कानं वत्तो वत्तनं एतस्स, एत्थाति वा चक्कवत्ती। अप्पटिहतं वा आणासङ्घातं चक्कं वत्तेतीति चक्कवत्ती। खत्तियमण्डलादिसञ्जितं चक्कं समूह अत्तनो वसे वत्तेतीति चक्कवत्ती चक्कवत्तिवत्तसङ्घातं धम्मं चरति, चक्कवत्तिवत्तसङ्खातो धम्मो एतस्मिं अत्थीति वा धम्मिको। धम्मतो अनपेतत्ता धम्मो रञ्जनढेन राजाति धम्मराजा। "राजा होति चक्कवत्ती"ति वुत्तत्ता "चातुरन्तो"ति पदं चतुदीपिस्सरतं विभावेतीति आह "चतुसमुद्दअन्ताया"तिआदि । तत्थ "चतुद्दीपविभूसिताया"ति अवत्वा “चतुब्बिधा'ति विधग्गहणं तंतंपरित्तदीपानम्पि सङ्गहत्थन्ति दलुब्बं । कोपादीति आदि-सद्देन काममोहमानमदादिके सङ्गण्हाति । विजितावीति विजितवा । केनचि अकम्पियढेन जनपदे थावरियप्पत्तो, दळहभत्तिभावतो वा, जनपदो थावरियं पत्तो एत्थाति जनपदत्थावरियप्पत्तो।
चित्तीकतभावादिनापि (खु० पा० अट्ठ० ३; दी० नि० अट्ठ० २.३३; सु० नि० अट्ट० १.२२६; महानि० अट्ठ० ५०) चक्कस्स रतनट्ठो वेदितब्बो । एस नयो सेसेसुपि । रतिनिमित्तताय वा चित्तीकतादिभावस्स रतिजननटेन एकसङ्गहताय विसुं अग्गहणं । इमेहि पन रतनेहि राजा चक्कवत्ती यं यमत्थं पच्चनुभोति, तं तं दस्सेतुं "इमेसु पना"तिआदि वुत्तं । अजितं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो। विजिते यथासुखं अनुविचरति हत्थिरतनं अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासेयेव समुद्दपरियन्तं पथविं अनुसंयायित्वा राजधानिमेव पच्चागमनतो। परिणायकरतनेन विजितमनुरक्खति तेन तत्थ तत्थ कातब्बकिच्चस्स संविधानतो। अवसेसेहीति मणिरतनइत्थिरतनगहपतिरतनेहि । तत्थ मणिरतनेन योजनप्पमाणे पदेसे अन्धकारं विधमित्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसकरूपसम्पत्तिदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनपटिलाभवसेन ।
उस्साहसत्तियोगो तेन केनचि अप्पटिहताणाचक्कभावसिद्धितो पच्छिमेनाति परिणायकरतनेन । तहि सब्बराजकिच्चेसु कुसलं अविरज्झनयोगं, तेनाह
259
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org