________________
२५८
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२५७-२५८)
किटयति गमेति आपेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभं । वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो। निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता। वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्यादिविभागतो बहुविकप्पोति आह "किरियाकप्पविकप्पो"ति । इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं । सो हि सतसहस्सपरिमाणो नयचरियादिपकरणं । ठानकरणादिविभागतो, निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो । एतेसन्ति वेदानं ।
ते एव वेदे पदसो कायतीति पदको। तं तं सदं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थं । आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं। तहि गन्थं निस्साय सत्ता पुञ्जकिरियाय चित्तम्पि न उप्पादेन्ति ।
वयतीति क्यो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्धारेति पूरेतीति अत्थो। द्वे पटिसेधा पकतिं गमेन्तीति दस्सेन्तो “अवयो न होती''ति वत्वा तत्थ अवयं दस्सेतुं “अवयो नाम...पे०... न सक्कोती"ति वुत्तं । “अनुज्ञातो"ति पदस्स कम्मसाधनवसेन, “पटिञातो''ति पन पदस्स कत्तुसाधनवसेन अत्थो वेदितब्बोति दस्सेन्तो “आचरियेना''तिआदिमाह । आचरियपरम्पराभतं आचरियकं। गरूति भारियं अत्तानं ततो मोचेत्वा गमनं दुक्करं होति । अनत्थोपि उप्पज्जति निन्दाब्यारोसउपारम्भादि ।
२५७. “अब्भुग्गतो''ति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनं ।
२५८. लक्खणानीति लक्खणदीपनानि मन्तपदानि । अन्तरधायन्तीति न केवलं लक्खणमन्तानियेव, अथ खो अञ्जानिपि ब्राह्मणानं आणबलाभावेन अनुक्कमेन अन्तरधायन्ति । तथा हि वदन्ति “एकसतं अद्धरियं साखा सहस्सवत्तको सामा"तिआदि । पणिधि...पे०... महतोति एत्थ पणिधिमहतो समादानमहतोति आदिना पच्चेकं महन्त-सद्दो योजेतब्बो । पणिधिमहन्ततादि चस्स बुद्धवंसचरियापिटकवण्णनादिवसेन वेदितब्बो। निहाति निप्फत्तियो । भवभेदेति भवविसेसे । इतो च एत्तो च ब्यापेत्वा ठितता विसटभावो।
जातिसामञतोति लक्खणजातिया लक्खणभावमत्तेन समानभावतो। यथा हि बुद्धानं
258
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org