________________
(३.२५६-२५६)
अम्बट्ठमाणवकथावण्णना
२५७
तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति । को पन सोति ? अञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञरूपन्ति दट्टब्बं । एत्थ च "समणो"ति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो। “गोतमो"ति इमिना लोकियजनेहि उळारकुलसम्भूततादीपनतो ।
उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलविभावनतो। सब्बखत्तियानहि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं । केनचि पारिजुञ्जनाति आतिपारिजुञभोगपारिजुञादिना केनचि पारिजुजेन पारिहानिया । अनभिभूतो अनज्झोत्थतो। तथा हि तस्स कुलस्स न किञ्चि पारिजुझं लोकनाथस्स अभिजातियं, अथ खो वड्डियेव । अभिनिक्खमने च ततोपि समिद्धतमभावो लोके पाकटो पञातो। इति "सक्यकुला पब्बजितो"ति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं आतिपरिवर्ल्ड, महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो । सुन्दरन्ति भद्दकं । भद्दकता च पस्सन्तस्स हितसुखावहभावेन वेदितब्बाति आह अत्थावहं सुखावहन्ति । तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसंहितहितावहं । सुखावहन्ति यथावुत्ततिविधसुखावहं । तथारूपानन्ति तादिसानं । यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्ताय सद्धाय पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो यथारूपोतिआदिमाह । तत्थ यथाभूतं...पे०... अरहतन्ति इमिना धम्मप्पमाणानं, लूखप्पमाणानञ्च सत्तानं भगवतो पसादावहतं दस्सेति । तं दस्सनेनेव च इतरेसम्पि अस्थतो पसादावहता दस्सिता होतीति दट्ठब्बं तदविनाभावतो। दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणवत्थु (म० नि० अट्ठ० १.१४४; खु० पा० अट्ठ० १०) कथेतब्बं।
अम्बट्टमाणवकथावण्णना
२५६. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो । मन्ते धारेतीति यथाअधीते मन्ते असम्मुढे कत्वा हदये ठपेति ओट्टपहतकरणवसेन, न अत्थविभावनवसेन ।
सनिघण्डुकेटुभानन्ति एत्थ वचनीयवाचकभावेन अत्थं सद्दञ्च निखडति भिन्दति विभज्ज दस्सेतीति निखण्डु, सा एव इध ख-कारस्स घ-कारं कत्वा “निघण्डू'ति वुत्तो ।
257
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org