________________
२५६
दीघनिकाये सीलक्खन्धवग्गटीका
सद्दलक्खणानुगतो वायं सद्दप्पयोगोत दस्सेति । वसनकिरियाठाने उपयोगवचनमेव पापुणातीति सद्दविदू इच्छन्ति ।
उस्सदता नामेत्थ बहुलताति, तं बहुलतं दस्सेतुं “बहुजन "न्तिआदि वृत्तं । गत्वा पोसेतब्बं पोसावनियं। आविज्झित्वाति परिक्खिपित्वा ।
(३.२५५-२५५)
रञ विय भुञ्जितब्बन्ति वा राजभोग्गं । रज्ञो दायभूतन्ति कुलपरम्पराय योग्यभावेन राजतो लद्धदायभूतं । तेनाह “ दायज्जन्ति अत्थो" ति । राजनीहारेन परिभुञ्जितब्बतो उद्धं परिभोगलाभस्स सेट्ठदेय्यता नाम नत्थीति आह “ छत्तं उस्सापेत्वा राजसङ्क्षेपेन भुञ्जितब्ब"न्ति । " सब्बं छेज्जभेज्जन्ति सरीरदण्डधनदण्डादि भेदं सब्बं दण्डमाह । नदीतित्थपब्बतादीसूति नदीतित्थपब्बतपादगामद्वार अटविमुखादीसु । “राजदाय "न्ति इमिनाव रज्ञो दिन्नभावे सिद्धे “रञ्ञा पसेनदिना कोसलेन दिन्न" /न्ति वचनं किमत्थियन्ति आह “दायकराजदीपनत्थ’”न्तिआदि । निस्सट्ठपरिच्चत्तन्ति मुत्तचागवसेन परिच्चत्तं कत्वा । एवहि तं सेट्ठदेय्यं उत्तमदेव्यं जातं ।
Jain Education International
उपअनुअधिआइतिएवंपुब्बके
उपलभीति सवनवसेन उपलभीति इममत्थं दस्सेन्तो “सोतद्वार... पे०... अञ्ञासीति आह । अवधारणफलत्ता सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह “ पदपूरणमत्ते निपातो 'ति । " अवधारणत्थे 'ति पन इमिना इट्ठतोवधारणत्थं खो सद्दग्गहणन्ति दस्सेति । "अस्सोसी "ति पदं खो - सद्दे गहिते तेन फुल्लितमण्डितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सिलिट्ठानि होन्ति, न तस्मिं अग्गहितेति आह " पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा' 'ति । मत्त - सद्दो विसेसनिवत्तिअत्थो, तेनस्स अनत्थन्तरदीपनता दस्सिता होति, एव - सद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकता ।
समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता । वहि बाहिरकविरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति, तेनाह वुत्तञ्हेतन्तिआदि । अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह “ खलूति अनुस्वत्थे निपातो 'ति । आलपनमत्तन्ति पियालापवचनमत्तं । पियसमुदाहारो हेते " भो "ति वा "आवुसो "ति वा “देवानं पिया”ति वा । गोत्तवसेनाति एत्थ गं तायतीति गोत्तं । गोतमोति हि पवत्तमानं वचनं, बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं । यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन,
256
For Private & Personal Use Only
www.jainelibrary.org